मुख्यमन्त्री डॉ॰ यादवः अद्य एकस्मिन् कार्यक्रमे १.२६ कोटिः “लाडली–भगिनीनाम्” अधिकोषेषु ₹१८५७ कोटिः रूप्यकाणि अन्तरयिष्यति।
भोपालम्, 12 नवंबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य मुख्यमन्त्री डॉ॰ मोहनयादवः अद्य बुधवासरे सेवनीनगरस्य पॉलिटेक्निक–महाविद्यालय–मैदानमध्ये “मुख्यमन्त्री–लाडली–बहना–योजना” अन्तर्गतं प्रदेशस्य भगिनीः प्रति कृतं वचनं पूरयन् अस्य मासस्य तासां खातेषु व
मुख्यमंत्री डॉ. यादव


भोपालम्, 12 नवंबरमासः (हि.स.)।

मध्यप्रदेशराज्यस्य मुख्यमन्त्री डॉ॰ मोहनयादवः अद्य बुधवासरे सेवनीनगरस्य पॉलिटेक्निक–महाविद्यालय–मैदानमध्ये “मुख्यमन्त्री–लाडली–बहना–योजना” अन्तर्गतं प्रदेशस्य भगिनीः प्रति कृतं वचनं पूरयन् अस्य मासस्य तासां खातेषु वर्धितां पञ्चदशशत (₹१५००) रूप्यकाणां राशिं अन्तरयिष्यति।

मुख्यमन्त्री डॉ॰ यादवः प्रदेशस्य एककोटिशत् षड्विंशतिलक्षाधिकानां “लाडली–भगिनीनां” खातेषु त्रिंशतितमकिस्तिरूपेण एकसप्ततिअष्टशतसप्तदशकोटि (₹१८५७ कोटि) रूप्यकाणां सम्पूर्णराशिं एकक्लिकेन अन्तरयिष्यति। तेन सह मुख्यमन्त्री डॉ॰ यादवः सेवनीजिलस्य पञ्चत्रिंशदधिकनवशतक (₹५३९.७५ कोटि) रूप्यकाणां व्ययेन शतचतुर्दश (११४) विकास–कार्यानां लोकार्पणं भूमिपूजनं च अपि करिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता