Enter your Email Address to subscribe to our newsletters

भोपालम्, 12 नवंबरमासः (हि.स.)।मध्यप्रदेशराजधानीभोपालस्थिते प्रदेशकांग्रेसकार्यालये बुधवासरे मतदातृसूच्याः विशेषपुनरीक्षणस्य (एस्आइआर्) प्रक्रियायाः विषयं प्रति गठिता प्रदेशसमन्वयसमितेः महत्वपूर्णा बैठकाऽभवत्। अस्यां बैठकायां प्रदेशकांग्रेसप्रभारी हरीशचौधरी प्रदेशकांग्रेसाध्यक्षः जीतूपटवारी च उपस्थितौ आस्ताम्।
अस्यां चर्चायां एस्आइआर् प्रक्रियासम्बद्धेषु निर्वाचनायोगेन उत्पन्नासु त्रुटिषु, तत्र विद्युत्तन्त्रसंबद्धेषु गड़बडिषु, कांग्रेससदस्यैश्च अस्मिन् सम्पूर्णे कार्ये उत्तरदायित्वेन गम्भीरतया च कार्यकरणस्य रणनीतिः विस्तीर्णरूपेण चर्चिता।
प्रदेशकांग्रेसाध्यक्षः जीतूपटवारी अवदत्— “भारतसरकारया प्रवर्तिता एस्आइआर् प्रक्रिया विषये निरन्तरं शिकायतयः आगच्छन्ति। नवम्बरमासस्य चतुर्थदिनात् बीएस्ओ नामकाः अधिकारी गृहे गृहे गन्तव्या आसन्, परन्तु सत्तरशतांशस्थलेषु कार्यं अधूरं अस्ति। शासनं, निर्वाचनायोगः, प्रशासनिकाधिकारिणश्च स्वकर्तव्यपरायणतां समये न वहन्ति।”
तेन उक्तं यत् नवदिनात् प्रदेशे सर्वत्र एस्आइआर् प्रक्रियायाः विषये प्रतिदिनं नूतनाः शिकायतयः समागच्छन्ति। कांग्रेसदलः पूर्वमेव पञ्चवारं प्रतिनिधिमण्डलेन सह निर्वाचनायोगं प्राप्तवान्, किन्तु समस्याः यथावत् एव स्थिताः। “निर्वाचनायोगेन या गतिर्निर्धार्यते, येन च प्रकारेण एस्आइआर् प्रक्रिया प्रवर्त्यते, सा देशस्य सामान्यजनानाम् अन्यायकरा अस्ति। कांग्रेसदलः एतत् सुनिश्चितं करिष्यति यत् कस्यापि मतदातुः नाम मतदारसूच्यां न निष्कास्यते।”
जीतूपटवारी अवदत् यत् कांग्रेसदलेन विधानसभाः प्रति प्रभारीणः बीएलओ नामकाः अधिकाऱ्यः च नियुक्ताः, येषां ऑनलाइनप्रशिक्षणं शीघ्रं आरभ्यते। तेन निर्वाचनायोगं प्रति अपि आह्वानं कृतं यत् कांग्रेसदलस्य सर्वे बीएलओभ्यः 2003 तस्मात् 2024 च वर्षयोः मतदारसूच्यौ प्रदातव्ये। येषां नाम पूर्वं सूच्यां आसीत् तेषां माता-पितरौ पूर्ववृत्तान्तश्च अपि दातव्यः। एस्आइआर् प्रक्रियायां जाताः सर्वाः अनियमितताः तत्क्षणं परिष्कर्तव्याः इति।
अस्यां गोष्ठ्यां विपक्षनेता उमंगसिंघरः, प्रदेशकांग्रेससहप्रभारी संजयदत्तः, समित्याः अध्यक्षः सज्जनसिंहवर्मा, संगठनमहामन्त्री डॉ संजयकामले, संगठनोपाध्यक्षः सुखदेवपांसे, संपर्ककेन्द्रप्रभारी राजीवसिंह, वरिष्ठनेता जेपीधनोपिया इत्येते समित्याः सर्वसदस्याः च उपस्थिताः आसन्।
--------------
हिन्दुस्थान समाचार