Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 12 नवम्बरमासः (हि.स.)। देहल्यां जाते विस्फोटघटनाविषये फरीदाबादनगरात् गृहीता या स्त्री डा. शाहीन तथा तस्याः भ्राता डा. परवेज इत्येतयोः नाम्नोः उल्लेखेन तयोः परिवारः आघातं प्राप्नोति स्म। डा. शाहीनस्य भ्राता शोएब इत्यनेन उक्तं यत् तस्य परिवारस्य वा शाहीनसंबन्धः कश्चन नास्ति। सः अनुसन्धानसंस्थानानां सहयोगं करिष्यति इति अपि उक्तवान्। परवेजस्य गृहे निरीक्षणकाले अनुसन्धानकर्तृभ्यः केचन उपकरणानि प्राप्तानि, यैः तस्य विदेशसंयोगः भवितुमर्हति इति ए.टी.एस. तथा अनुसन्धानसंस्थानानि अवगन्तुं शक्नुवन्ति।
वास्तवतः ए.टी.एस. संस्थायाः आधीनां गृहीतायाः डा. शाहीन इत्यस्य पितुः सईद अंसारी इत्यस्य प्रश्नानन्तरं अनुसन्धानकर्तृभिः तस्याः भ्राता शोएब इत्यस्मात् अपि दीर्घकालं पर्यन्तं प्रश्नाः कृताः। गृहे निरीक्षणं च कृतम्, परिवारस्य दूरवाणी-साधनं च परीक्षितम्। आतंककर्मसु संलग्नायाः डा. शाहीन इत्यस्य परिवारः लखनऊ नगरे निवसति। तस्य गृहं प्रति उत्तरप्रदेश-ए.टी.एस., जम्मू-कश्मीर-आरक्षक, सुरक्षानुसन्धान-संस्थानानि च निरन्तरं तिष्ठन्ति। पितुः प्रश्नकाले अनुसन्धानकर्तृभ्यः किञ्चित् महत्त्वपूर्णं ज्ञानं प्राप्तम्। भ्राता शोएबस्य गृहे अपि उत्तरप्रदेश-ए.टी.एस. इत्यनेन द्रुतान्वेषणम् आरब्धम्। शोएब इत्यनेन पत्रकारान् प्रति उक्तं यत् अनुसन्धानकर्तृभ्यः मम गृहमागतवन्तः। सामान्यरूपेण परिवारं मां च प्रश्नान् कृतवन्तः, यत् ज्ञानं मम समीपे आसीत् तत् सर्वं उक्तवान् अस्मि। अहं मम परिवारश्च अनुसन्धानसंस्थानानां सहयोगं करोमि करष्यामि च। ये देहली-विस्फोटे संलग्नाः, ते एव अपराधिनः; किन्तु भगिन्याः भ्रातुः च नाम्नोः उल्लेखं श्रुत्वा अद्यापि तस्य विश्वासः नास्ति यत् तौ एतादृशं कर्म कर्तुं शक्नुतः।
विदेशे वासं करोतु इति दबावं दत्तवती आसीत् शाहीन — पूर्वपतिः जफर हयातः
आतंककर्मसु संलग्नत्वेन गृहीतायाः शाहीन इत्यस्य पूर्वपतिः डा. जफर हयातः कानपुरे सर्वकारी चिकित्सालये नियुक्तः अस्ति। जफर इत्यनेन उक्तं यत् विवाहात् कतिपयानि वर्षाणि अनन्तरं सा विदेशे स्थातुं इच्छामास, किन्तु मया उक्तं यत् अस्माकं परिवारः सर्वे च बान्धवाः अपि अत्रैव सन्ति। तेनोक्तं यत् परस्परकलहकारणात् अस्माकं तलाक् जातः। द्वौ अपि पुत्रौ तस्य समीपे एव वसतः। तेन न ज्ञातं यत् शाहीन आतंकीसंघटनैः सह सम्बद्धा आसीत् इति। सा पुत्राभ्यां सह अपि कदापि न सम्वदति स्म।
डा. परवेजं प्रति महद् रहस्यं सम्भवति
डा. शाहीनस्य भ्राता परवेज इत्यस्य अन्वेषणायां मङ्गलवासरे ए.टी.एस. इत्यनेन आईआईएम् मार्गे स्थिते मुतक्कीपुरग्रामे तस्य गृहं प्रति द्रुतान्वेषणम् आरब्धम्। षट् वर्षपूर्वं सः गृहं निर्मितवान् आसीत्। तत्र कश्चन नासीत्, किन्तु अनुसन्धानदलैः इलेक्ट्रोनिक्-उपकरणानि किञ्च महत्त्वपूर्णानि दस्तावेजानि च प्राप्तानि। परवेज आतंकीक्रियासु संलग्नः वा, विदेशवासिभिः च सह सम्पर्कं कृतवान् वा — इदं शीघ्रं प्रकटं भविष्यति। आरक्षक-अधिकारीकश्चित् गुप्तनाम्ना उक्तवान् यत् डा. शाहीन-परवेजयोः परिवारात् प्रश्नकाले केचन सूत्रसंग्रहाः प्राप्ताः। परवेजस्य गृहे द्रुतान्वेषणकाले प्राप्तेषु वस्तुषु किञ्चिद् विषयेषु तस्मात् अनुसन्धानकर्तारः प्रश्नं कुर्वन्ति। अनुसन्धानस्य अन्ते ये तथ्याः समुत्पन्नाः, ते सर्वे माध्यमैः सह प्रकाशिताः भविष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani