Enter your Email Address to subscribe to our newsletters

आधुनिकयुद्धस्य धूसरक्षेत्रेषु कृत्रिमबुद्धेः (ए.आई.), यंत्रमानवप्रणालीनां (रोबोटिक्स्) च साइबरसाधनानाम् उपयोगं प्रति आह्वानम्।
नवदेहली, 12 नवम्बरमास: (हि.स.)। देहलीरक्षासंवादे बुधवासरे द्वितीये दिने सेनाप्रमुखः जनरल् उपेन्द्रद्विवेदी नामकः आधुनिकयुद्धाय कृत्रिमबुद्धेः, यंत्रमानवप्रणालीनां, साइबरसाधनानां च उपयोगं कर्तुम् आह्वानं कृतवान्। सः उक्तवान् यत् “ऑपरेशन् सिंदूर” नामककार्ये ‘सिक्योर् आर्मी मोबाइल्’ इत्यस्य उपयोगः कृतः आसीत्, अद्य तु वयं द्वितीयपदे अग्रे गच्छामः, यः अधिकोन्नतसंस्करणं भविष्यति।
मनोहरपर्रिकररक्षा-अध्ययनविश्लेषणसंस्थायां (एम्.पी.-आई.डी.एस्.ए.) आयोजिते देहलीरक्षावार्तायां भाषमाणः सेनाप्रमुखः समकालीनयुद्धभूमिषु प्रौद्योगिक्याः उदितभूमिकां विवृण्वन् उक्तवान् यत्, यूक्रेनरूसयोः संघर्षे ड्रोनसाधनानां कृत्रिमबुद्धेः च उपयोगः अस्य स्पष्टं उदाहरणं भवति।
सेनाप्रमुखः उक्तवान् यत्, भविष्यस्य युद्धभूमिः स्पर्धा-प्रत्याघातयोः युगः अस्ति। दीर्घदूरीययुद्धानि न्यूनानि भवन्ति, व्यापकसंघर्षाः वर्धन्ते। अस्य अर्थः अस्ति यत् प्रौद्योगिक्याः प्रभावः सर्वत्र विस्तारं प्राप्नोति। सः अवदत्, “पञ्चाशदधिकेषु संघर्षेषु शताधिकेषु च राष्ट्रेषु वयं यूक्रेनयुद्धभूमेः सूक्ष्मं निरीक्षणं कुर्मः।”
सः युद्धस्य धूसरक्षेत्रेषु कृत्रिमबुद्धेः, यंत्रमानवप्रणालीनां, साइबरसाधनानां च उपयोगं प्रति आह्वानं कृतवान्। सः उक्तवान् यत्, “अद्य युद्धपरिस्थितौ त्रयो ‘डी’ नामकाः तत्त्वानि परिवर्तकानि सन्ति।” भारतस्य संदर्भे सः उक्तवान् यत्, “अर्धद्विमोर्चसंघर्षकारणात् अस्माभिः सुनिश्चितव्यम् यत् आगच्छन्ती प्रौद्योगिकी युद्धस्य पञ्चपीढीषु, खण्डयुद्धात् आरभ्य मिश्रितयुद्धपर्यन्तं, स्वयम् अनुकूलयेत्।”
भारतीयसेना मनुष्यकेन्द्रितप्रौद्योगिक्यां चतुर्थपञ्चमीढीनां परे सप्तमपीढ्याः प्रौद्योगिक्यां च विचारयति, यस्यां मोबाइल्-साधनानि, संगणकानि, वीडियो-क्रीडायन्त्राणि, सूक्ष्मचिप्स् इति च सप्तनैनोमिलियन् प्रौद्योगिक्या समन्वितानि स्युः।
‘रक्षाक्षमताविकासाय नूतनयुगीया प्रौद्योगिकी-उपयोगः’ इति विषयकद्विदिनकार्यक्रमस्य अन्तिमदिने जनरल् द्विवेदी उक्तवान् यत्, “युद्धं च विजयः च मूलतः रणनीतिपरः भवति। अतीते दृष्टे, रणनीतिः भूगोलात् उद्भूता आसीत्, किन्तु शनैः शनैः प्रौद्योगिकी तत्वं भूगोलं अतिवर्तते।”
“ऑपरेशन् सिंदूर” इत्यस्मिन् मुक्तस्रोतविश्लेषणेन पूर्वानुमानविश्लेषणेन च अस्माकं साहाय्यं जातम्। तस्मात् वयं दृढीभूताः, बहवः पाठाः अपि ज्ञाताः। अतः ‘सिंदूर २.०’ वा अन्यं युद्धं वा, वयं एतस्य उपक्रमस्य लाभोपयोगे विषये विस्तृतमननं कुर्मः।”
डी.आर्.डी.ओ. प्रमुखः समीरो नामकः कामत् उक्तवान् यत्, “उद्योगक्षेत्रेषु अत्याधुनिक-अनुसंधान-विकासयोः वित्तसाहाय्ये प्रमुखा समस्या अस्ति — असफलतायाः दायित्वं कस्य स्यात् इति। अमेरिकादेशे असफलतायाम् ते सेनेटं प्रति न प्रत्युत्तरं ददति। भारतदेशे तु अस्माकं तादृशी व्यवस्था नास्ति। यदि परियोजना विफला भवति, तर्हि अस्माभिः लेखापरीक्षकाय (CAG) संसदाय च उत्तरं दातव्यम् यत् सर्वकारस्य हानि कुतः अभवत्। किन्तु अनुसंधानविकासं निवेशरूपेण दृष्टव्यम्, न व्ययरूपेण। यदि परियोजना विफलापि भवेत्, तथापि तस्मात् अनुसंधानविकासात् प्राप्ताः पाठाः अन्यत्र बहुषु क्षेत्रेषु उपयुज्यन्ते।”
हिन्दुस्थान समाचार / Dheeraj Maithani