राज्य मंत्री जसवंत सिंह सैनी च जीविकामेलानां कृतः शुभारम्भः
--दिल्ली ब्लास्ट के आरोपितों का होगा खतरनाक अंजाम : जसवंत सैनी
रोजगार मेले में पहुंचे जशवंत सैनी


बागपतम्, 12 नवम्बरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य बागपतप्रदेशे स्थिते सम्राट्पृथ्वीराजडिग्रीमहाविद्यालये बुधवासरे जीविकामेलनामकः कार्यक्रमः आयोजितः। राज्यसचिवः जसवन्तसिंहसैनी नामकः तस्य मेलापकस्य शुभारम्भं कृतवान्। तेन उक्तं यत् एतादृशाः आयोजनाः युवकेभ्यः उज्ज्वलभविष्यस्य अवसरान् ददाति। दिल्ल्यां जातं विस्फोटघटनां प्रति तेन उक्तं यत् आतंकवादिनां भयानकः परिणामः भविष्यति। जसवन्तसिंहसैनीनामकः मेलेस्य उद्घाटनं कृत्वा विविधानां कम्पनीयाः स्थापितान् स्टालान् निरीक्षितवान्। सः जीविकायाः अवसरान् अवलोक्य युवकेभ्यः सह संवादं कृतवान्। तस्य मतं आसीत् यत् एतादृशैः आयोजनैः युवकेभ्यः रोजगारस्य अवसराः गृह एव लभ्यन्ते। युवानः पठित्वा शिक्षां प्राप्त्वा अग्रे गच्छेयुः, सरकारः युवकेभ्यः अवसरान् सृजति। ऋणप्रदानं क्रियते, लक्षसङ्ख्यकाः नोकर्यः तेषां द्वारे एव सन्निहिताः।

दिल्ल्यां जातविस्फोटविषये तेन उक्तं यत् सर्वकारीसंस्थाः कार्ये संलग्नाः सन्ति। दिल्लीविस्फोटः एकस्य विकृतमानसिकतायाः उत्तररूपेण दृश्यते। एतेषां व्यक्तीनां भयंकरः परिणामः भविष्यति। सरकारः अस्य विषयस्य गूढताम् पर्यन्तं प्राप्स्यति, कश्चनापि आतङ्कवादिनः आश्रयदाताऽपि न लभ्यते इति।

---------------

हिन्दुस्थान समाचार