अभिनेता धर्मेन्द्र चिकित्सालयात् मुक्तः । तस्य परिवारेण एकं विवरणं प्रकाशितम्, यत्र ते जनान् स्वास्थ्यसंरक्षणाय सावधानम् भवितुं प्रार्थितवन्तः
मुंबईनगरम्, 12 नवंबरमासः (हि.स.)। बहु उपचारानन्तरं प्रख्यात अभिनेता धर्मेन्द्रः अन्ते ब्रीच् क्याण्डी अस्पतालात् मुक्तः अभवत्। बुधवारस्य प्रातःकाले तं एम्बुलेन्स् द्वारा गृहे प्रतिनयितम्। अस्मिन् समये तस्य पुत्रः बॉबी देओल तथा अन्यपरिवारस्य सदस्याः
धर्मेंद्र - फोटो सोर्स एक्स


मुंबईनगरम्, 12 नवंबरमासः (हि.स.)। बहु उपचारानन्तरं प्रख्यात अभिनेता धर्मेन्द्रः अन्ते ब्रीच् क्याण्डी अस्पतालात् मुक्तः अभवत्। बुधवारस्य प्रातःकाले तं एम्बुलेन्स् द्वारा गृहे प्रतिनयितम्। अस्मिन् समये तस्य पुत्रः बॉबी देओल तथा अन्यपरिवारस्य सदस्याः सदा तस्य साहचर्यम् अकरोत्। परिवारस्य निर्णयेन धर्मेन्द्रस्य उपचारः एतस्मिन् गृहे एव निरन्तरः भविष्यति। तस्य चिकित्सकः सञ्चारमाध्यमेभ्यः अवदत् – धर्मेन्द्रः १२ नवम्बरस्य प्रातः साढ़े सप्तवादने अस्पतालात् मुक्तः अभवत्।धर्मेन्द्रस्य चिकित्सालयात् विमोचनस्य समाचारं प्रकटितं यावत्, तस्य प्रियजनानां मध्ये हर्षोत्कर्षः जातः। देशस्य विविधेषु प्रदेशेषु तस्य फ्यान्स् श्वासं प्रशमयन्ति। पंजाबस्य साहनेवालनगरस्य तद्भक्ताः फगवाडा आदिकेन्द्रेषु मन्दिरेषु गुरुद्वारेषु च तस्य शीघ्र स्वास्थ्याय प्रार्थनां कुर्वन्ति। अभिनेता गृहे प्रत्यागतः, तस्य प्रियजनानां मुखेषु हास्यं पुनः प्रकटितम्।

परिवारस्य विवरणम् –

धर्मेन्द्रस्य परिवारः आधिकारिकवृत्तान्तं प्रकाशितवान्, “धर्मेन्द्रः अस्पतालात् मुक्तः अभवत् च तस्य आगामि उपचारः गृहे एव निरन्तरः भविष्यति। वयं सञ्चारमाध्यमेभ्यः सामान्यजनानां च निवेदनं कुर्मः – यत् कथञ्चित् निरोधाः वा सम्भ्रमः मा वितरन्तु। धर्मेन्द्रस्य तथा अस्माकं परिवारस्य निजता सम्मान्यताम्। तस्य शीघ्रस्वास्थ्याय सर्वेषां प्रेम, प्रार्थना च शुभकामनासु आभारी वयम्। धर्मेन्द्रः सर्वेभ्यः बहु प्रेम कुर्वन्ति, तस्य सम्मानं कुर्वन्ति।”

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता