सारणजनपदप्रशासनस्य दूरदर्शिनी नीत्या कारणेन सोनपुरमेला क्रीडकानां कृते महत्‌ मंचरूपेण विकसितुं प्रवर्तते।
सारणम् १२ नवम्बरमासः (हि.स.)।छपरा विश्वप्रसिद्धं हरिहरक्षेत्रं सोनपुरमेलां यः अस्मिन् वर्षे २०२५ तमे वर्षे 10 दिसम्बरमासस्य यावत् प्रवर्तिष्यते। अयं मेला इदानीं युवानां क्रीडकानां च कृते अपि महद्‌ मंचरूपं भविष्यति।जनपदप्रशासनम् पर्यटनं युवा–सहभागित
सोनपुर मेला की खेल विधाओं की सूची


सोनपुर मेला


सारणम् १२ नवम्बरमासः (हि.स.)।छपरा विश्वप्रसिद्धं हरिहरक्षेत्रं सोनपुरमेलां यः अस्मिन् वर्षे २०२५ तमे वर्षे 10 दिसम्बरमासस्य यावत् प्रवर्तिष्यते। अयं मेला इदानीं युवानां क्रीडकानां च कृते अपि महद्‌ मंचरूपं भविष्यति।जनपदप्रशासनम् पर्यटनं युवा–सहभागितां च प्रोत्साहितुं हेतोः क्रीडापञ्चाङ्गं प्रकाशितवान्।

तस्य उद्देश्यम् अस्ति — विविधक्रीडाविधानानां स्पर्धानाम् आयोजनद्वारा क्रीडकान् मेलायाः दिशि आकर्षयितुम्। जनपदाधिकारी अमनसमीरः अन्यैः प्रशासनिक–अधिकारीभिः सह मार्गदर्शनेन निर्मितस्य अस्य पञ्चाङ्गस्य अनुसारं 18 दिनाङ्कतः 9 दिसम्बरदिनान्तं यावत् प्रतियोगितानाम् आयोजनं भविष्यति।

प्रतियोगिताः मुख्यतया डाक–बङ्गला–क्षेत्रं तथा रेलवे–क्रीडास्थलं सोनपुरे आयोजयिष्यन्ते। प्रमण्डलीय–क्रीडाधिक्षकः, जनपदाक्रीडापदाधिकारी च संयोजकत्वेन विविधक्रीडासंघानाम् अधिकारीन् निर्णायकाश्च, तांत्रिक–पदाधिकारीन्, जनपदाप्रशासन–अधिकारींश्च सम्मिल्य चतुर्दश क्रीडाविधान–समितयः निर्मिताः।

एतेषां समितीनां कार्यं अस्ति—

निश्चिततिथौ समये च क्रीडास्पर्धानां शुचि–निष्पक्षं आयोजनं सम्पन्न्य जनपदाप्रशासनाय विजेतृ–उपविजेतृ–अंकतालिकायुक्तं विवरणं प्रदातुं, क्रीडकानां निवास–भोजनाद्यवस्थां च सुस्थितां कर्तुं क्रीडाग्रामनिर्माणे अपेक्षितं सहयोगं दातुं च।

जनपदाधिकारी अमनसमीरः एषां प्रयत्नेषु संतोषं व्यक्त्वा अवदत् — “सोनपुर–मेलायाः ऐतिहासिकतां परम्परां च रक्षित्वा अस्माभिः तस्मिन् आधुनिकतां युवा–ऊर्जां च प्रवाहितुं इच्छामः।

क्रीडास्पर्धाः केवलं मनोरंजनस्य साधनं न, अपि तु युवानः स्वस्थ–स्पर्धायाः सुसंवादस्य च अवसरं प्राप्स्यन्ति, येन मेलायाः आकर्षणं अनेकेन गुणेन वर्धिष्यते।” एतेन नवीन–क्रीडापञ्चाङ्गेन सोनपुरमेला राष्ट्रीयस्तरे बहुमुख–आयोजनरूपेण प्रतिष्ठां प्रति एकं महत्‌ पादं स्थापयति। क्रीडकानां क्रीडारसिकानां च मध्ये अस्य घोषणायाः विषये विशेषः उत्साहः दृश्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता