राजाजी-उद्यान वन आरक्षिनियुक्तिप्रकरणस्य पुनःभविष्यति परिशीलनं, मुख्यमंत्री दत्तवान् अनुमोदनम्
देहरादूनम्, 12 नवंबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी राजाजीराष्ट्रियोद्यानस्य कृते वनरक्षिसामयिकमजदूरभर्तीपरिक्षा २०१३ इत्यस्य विषये जातानियमिततानां पुनः परीक्षांकरणाय आदेशं दत्तवान्। तेन सह भारतीयवनसेवायाः अवकाशप्राप्ताधिकाऱिणः एच् के सिं
मुख्यमंत्री पुष्कर सिंह धामी


देहरादूनम्, 12 नवंबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी राजाजीराष्ट्रियोद्यानस्य कृते वनरक्षिसामयिकमजदूरभर्तीपरिक्षा २०१३ इत्यस्य विषये जातानियमिततानां पुनः परीक्षांकरणाय आदेशं दत्तवान्। तेन सह भारतीयवनसेवायाः अवकाशप्राप्ताधिकाऱिणः एच् के सिंहस्य विरुद्धं पुनर्जांचनस्य अनुमोदनं अपि कृतम्। मुख्यमन्त्रिणा बुधवासरे परीक्षांकरणाय प्रमुखवनसंरक्षकं मुख्यवन्यजीवप्रतिपालकं रंजनकुमारमिश्रं च उपवनसंरक्षकं चकरातावनप्रभागस्य वैभवकुमारं च प्रस्तुतकर्तारौ अधिकारीणौ नामीकृतौ। तेन सह विजिलेंस् निदेशालयं संशोधननिवारणअधिनियम २००२ अन्तर्गतं कार्यवाहीं करणाय अनुमोदितम्। कार्यवाहीक्रमे अवकाशप्राप्तः आईएफ्एस अधिकारी अखिलेशतिवारी तत्कालीनः उपवनसंरक्षकः प्रभागीयवनाधिकारी च कालागढटाइगररिजर्व लैंसडौन इत्यस्य विरुद्धं अपि परीक्षांकरणाय अनुमोदनं दत्तम्।

हिन्दुस्थान समाचार