Enter your Email Address to subscribe to our newsletters



धमतरी, 12 नवंबरमासः (हि.स.)।ऐतिहासिककालभैरवमन्दिरस्य संस्थापनादिवसः मंगलवारदिनाङ्के नवम्बरमासस्य द्वादशे दिने श्रद्धया उत्साहेन च वातावरणे सम्यक् आचरत। प्रभातेऽत्यल्पे काले मन्दिरपरिसरे विशेषपूजाअर्चनया सह कार्यक्रमानां आरम्भः अभवत्। पण्डितअभिषेकशर्माणः निर्देशननेन विधिविधानपूर्वकं पूजनं सम्पन्नीकृतम्, यस्मिन् बहुसंख्याः श्रद्धालवः सहभागी आसन्।
पूजनान्ते भैरवभक्तमण्डलिना भण्डारायोजनं कृतम्। प्रसादवितरणसमये भक्तानां दीर्घाः पङ्क्तयः आसीत्। श्रद्धालवः परमश्रद्धया दर्शनं कृत्वा आशीर्वादं प्राप्नुवन्। मन्दिरपरिसरे भजनकीर्तनस्य आयोजनमपि अभवत्, यस्मिन् स्थानीयकलाकाराः भक्ताश्च भक्तिगीतानि प्रस्तुत्य सर्वं वातावरणं भक्तिमयं कृतवन्तः। महाआरत्यां घण्टाघटियालध्वनिभिः जयकारैश्च सम्पूर्णं मन्दिरपरिसरं निनादितम्।
अस्मिन् अवसरे किलेश्रीराममन्दिरट्रस्टस्य कोषाध्यक्षः अशोकपवारः, महासचिवः सुरेशतिवारी, उपाध्यक्षः सुदर्शनगुप्तः, सदस्यः अभिमन्युसिन्हा च सहिताः अनेकाः श्रद्धालवः उपस्थिताः आसन्। सर्वे मिलित्वा मन्दिरपरिसरस्य अलङ्करणं व्यवस्थां च प्रशंसाम् अकुर्वन्।
मन्दिरस्य ऐतिहासिकं धार्मिकं च महत्त्वम् अस्ति यत्किलेश्रीराममन्दिरट्रस्टस्य अध्यक्षः दिग्विजयसिंहकृदत्तेन उक्तम् यत् कालभैरवमन्दिरस्य ऐतिहासिकं धार्मिकं च महत्त्वम् अत्यन्तं विशेषम् अस्ति। अनुमानतः एतन्मन्दिरं पञ्चदशशताब्देः द्विसहस्रशताब्दपर्यन्तं प्राचीनं मन्यते। देशस्य सर्वत्र यत्र यत्र शक्तिपीठानि संस्थापितानि सन्ति, तत्र तत्र समीपे एव कालभैरवमन्दिरं भवति इति परम्परा अस्ति। धमतरीनगरमध्येऽपि एतन्मन्दिरं शक्तिपीठस्य समीपे स्थितम्, अतः अस्य धार्मिकमहत्त्वं अतिवृद्धम् अभवत्।
हिन्दुस्थान समाचार