गुरुरेव कर्तुमर्हति भगवतः साक्षात्कारः : आलोक शास्त्री
सुलतानपुरम्, 12 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य हरिपुरबन्वाग्रामे श्रीमद्भागवतकथायाः आयोजनं सम्पन्नम्। कथाव्यासः आचार्यः आलोकशास्त्री नाम महोदयः प्रवचनं कृतवान् यत् केवलं गुरु एव भगवानः साक्षात्कारं करवितुं तद्गमनमार्गं च प्रदर्शयितुं शक्नोति
कलश यात्रा मे शामिल लोग


सुलतानपुरम्, 12 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य हरिपुरबन्वाग्रामे श्रीमद्भागवतकथायाः आयोजनं सम्पन्नम्। कथाव्यासः आचार्यः आलोकशास्त्री नाम महोदयः प्रवचनं कृतवान् यत् केवलं गुरु एव भगवानः साक्षात्कारं करवितुं तद्गमनमार्गं च प्रदर्शयितुं शक्नोति।

महाराजश्री व्यासस्य तपः शुकदेवमहर्षेः च परमज्ञानगाथां च वर्णितवान्। सः अवदत् — यस्य हृदये भगवतः वासः अस्ति, तत्र दुःखस्य अन्धकारस्य च नामापि नास्ति।

श्रीशास्त्री अवदत् यत् भागवतकथाश्रवणेन तस्य च हृदयेन धारयणेन दुःखान्धकारयोः विनाशः भवति। जीवस्य ब्रह्मणा सह मिलनस्य एकमेव साधनं गुरुर्भवति इति अपि तेनोक्तम्।

अयोध्याधामात् आगतः सः महाराजः श्रीमद्भागवतमहापुराणस्य महत्त्वं प्रकाशयामास। अवदत् च — एषः केवलं ग्रन्थः न, अपि तु जीवनं ईश्वरदिशं प्रति नयन् एकः जीवन्मार्गः अस्ति।

व्यासतपः शुकदेवज्ञानगाथा च तेन पुनः पुनः वर्णिता। आचार्येण उक्तं यत् यस्य हृदये भागवतस्य वासः अस्ति, तत्र दुःखान्धकारयोः चिह्नमपि नास्ति।

आचार्यश्रीशास्त्रिणः वचनैः मधुरैः संकीर्तनेन च सम्पूर्णं वातावरणं भक्तिरसपूर्णं जातम्।

डॉ॰ अशोकमिश्रस्य निवासे अस्याः कथायाः प्रथमदिने मंगलाचरणेन वेदवन्दनया पूजनेन च शुभारम्भः कृतः। कथा आरब्धमात्रे एव सम्पूर्णं वातावरणं “राधे राधे” इति जयघोषैः प्रतिध्वनितम्।

कथायां परीक्षितरूपेण विजयकुमारमिश्रः तस्य परिवारः च क्षेत्रस्थैः शताधिकैः भक्तैः सहिताः श्रवणं कृतवन्तः।

कथायाः समापनं भागवतभगवतः आरत्या सह सम्पन्नम्। अस्मिन् अवसरि महेशतिवारी, चिन्तामणितिवारी, दिनेशमिश्र, अङ्किततिवारी, समीरमिश्र इत्यादयः भक्ताः बहुसंख्येन उपस्थिताः आसन्।

हिन्दुस्थान समाचार