Enter your Email Address to subscribe to our newsletters


- योगिसर्वकारः मेजर ध्यानचन्द् क्रीडाविश्वविद्यालयस्य निर्माणं कुर्वन्ति।
लखनऊनगरम्, 12 नवंबरमासः (हि.स.)। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथेण बुधवासरे पञ्च कालिदासमार्गे स्थिते मुख्यमंत्रीवासस्थले तमिलनाडु मध्ये भविष्यतः आयोज्यमाने FIH हॉकी पुरुष जूनियर विश्वकपस्य ट्रॉफीस्वागतम् कार्यक्रमे सहभागिता कृता। अस्मिन् अवसरें क्रीडामन्त्री गिरिशचन्द्रयादवेन मुख्यमंत्रीं पुष्पगुच्छेन पूज्य स्वागतं कृतम्।
कार्यक्रमे मुख्यमंत्री योगी आदित्यनाथेन उक्तम् — “यष्टिम् इण्डियायाम् उत्तरप्रदेशस्य योगदानं अविस्मरणीयम् अस्ति। उत्तरप्रदेशे ट्रॉफी आगमनम् उत्तरप्रदेशस्य सुवर्णइतिहासस्य स्मरणाय दिवसः। यष्टिक्रीडा-ऐन्द्रजालिकः मेजर ध्यानचन्द्र् अस्मिनैव प्रदेशे जन्म गृहीतवान्। तस्य नेतृत्वे भारतः त्रिषु ओलम्पिकेषु सुवर्णपदकम् अर्जयितुं सफलः। प्रदेशस्य अन्तर्गत एव मेजर ध्यानचन्द्रस्य स्मृतानि स्मरतुं राज्यसर्वकारेण मेरठे मेजर ध्यानचन्द्र् स्पोर्ट्स यूनिवर्सिटी निर्माणं क्रियते। अस्य विश्वविद्यालयस्य प्रथमसत्रं अद्यतने वर्षे आरभ्यमाणम् अस्ति।”
अतः अपि भारतीयहाक्यस्य यशस्वी यष्टिक्रीडकः केडीसिंह बाबू अपि उत्तरप्रदेशे जन्म गृहीतवान्। तस्य स्मृतिं जीवन्तं धारयितुं बाराबंकीस्थं तस्य पैतृकावासं श्रेष्ठं संग्रहालयं कुर्वाणं राज्यसर्वकारं करोति। उत्तरप्रदेशे बहवः हाक्यक्रीड़काः — अशोक कुमार, रवीन्द्र पाल, डॉ. आर. पी. सिंह, अब्दुल अजीज, पुष्पा श्रीवास्तव, वन्दना कटारिया इत्यादयः — प्रदेशं च राष्ट्रं च गौरवान्वितवन्तः। वर्तमानकाले अपि बहवः यष्टिक्रीडकाः प्रदेशं गौरवान्वितं कुर्वन्ति।
-------------------
हिन्दुस्थान समाचार / अंशु गुप्ता