Enter your Email Address to subscribe to our newsletters

नवदेहली, 12 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीभूतानदेशस्य द्विदिवसीयराजकीययात्रायाम् उत्साहपूर्णं सहभागित्वं दर्शयित्वा द्वयोः राष्ट्रयोः मध्ये ऊर्जा, नवीकरणीयसंसाधन, स्वास्थ्यच मानसिकस्वास्थ्ये क्षेत्रे सहयोगं वृद्धिं कृतवन्तौ। यात्रायाम् प्रधानमन्त्रिणः मोदी च भूटानराष्ट्रराजा जिग्मे खेसर नाम्ग्येल वांगचुकः च १०२० मेगावाट्-शक्तिविशिष्टां पुनात्साङ्ग्छू-द्वितीय-जलविद्युतपरियोजनां संयुक्तरूपेण उद्घाटितवन्तौ। मोदीभूतानस्य १३वास्याम् पंचवर्षीययोजनायाः तथा गेल्फू माइंडफुलनेस सिटी-परियोजनायै भारतस्य पूर्णसमर्थनस्य घोषणा अपि कृतवान्। प्रधानमन्त्री नरेन्द्रमोदी भूटानराजा जिग्मे खेसर नाम्ग्येल वांगचुकस्य निमन्त्रणात् ११–१२ नवम्बरमध्ये भूटानदेशस्य द्विदिवसीयराजकीययात्रायाम् आगतम्। ते भूटानजनैः सह चतुर्थ-राजा जिग्मे सिंगे वांगचुकस्य ७०तमजन्मदिवसस्य समारोहे मुख्यअतिथेः रूपेण सहभागीभूताः तथा थिम्पूस्थे वैश्विकशान्तिप्रार्थनाउत्सवे अपि भागं प्राप्नुवन्ति।
पीएमओअनुसार, प्रधानमन्त्रिणः मोदी भूटानराजा, चतुर्थ-द्रुकग्यालपो तथा प्रधानमन्त्रि डाशो त्शेरिंग तोबगे इत्युक्तैः सह बैठकां कृतवन्तः। वार्तासु द्विपक्षीयसहयोग, क्षेत्रीयसमीक्षा च वैश्विकविषयेषु चर्चासु अभवत्। भूटानराजा १० नवम्बरमध्ये दिल्लीस्थेभूतविस्फोटे मृतानां प्रति संवेदनां व्यक्तवन्तः तथा घायलानां शीघ्रस्वास्थ्यस्य कामनां कृतवन्तः। भारतस्य पक्षात् एतेन एकत्वेन समर्थनस्य च आभारः व्यक्तः।
प्रधानमन्त्री मोदी भूटानस्य आर्थिकप्रोत्साहनकार्यक्रमाय भारतस्य साहाय्यस्य आश्वासनं दत्तवन्तः तथा असमस्य हातिसारमध्ये आव्रजनजाँचचौकी स्थापने घोषणां कृतवन्तः। द्वयोः राष्ट्रयोः सीमापारसंपर्के तथा आधारसंरचनायाम् बलदानं कृतम्। दररंगा आव्रजनजाँचचौकी, जोगीगोफा मल्टीमॉडल् लॉजिस्टिक्स् पार्क् तथा भूटान-भारत रेलपरियोजनासु प्रगतिं स्वागतं कृतम्। भारतं भूटानदेशे ऊर्जा-परियोजनासु ४० अरबरुप्यकाणां ऋणसहायतां दत्तुम् घोषणा कृतवती। द्वयोः पक्षयोः पुनात्साङ्ग्छू-एक परियोजनायाः १२०० मेगावाट-प्रधानबन्धनिर्माणकार्यं पुनः आरम्भणीयम् इत्यस्मिन् निर्णयं स्वागतं कृतम् तथा शीघ्रसमाप्त्यै सहमतिम् अभिव्यक्तः। भारत-भूटानयोः उर्वरकापूर्ति, विज्ञानप्रौद्योगिकीशिक्षा, वित्तीयप्रौद्योगिकी च अन्तरिक्षसहयोगे नवेषु क्षेत्रेषु प्रगतेः संतोषः व्यक्तः। यूपीआई द्वितीयचरणे भूटानी नागरिकाः भारतदेशे स्वमॉबाइल् अनुप्रयोगैः भुगतानं कर्तुं शक्नुवन्ति।
प्रधानमन्त्री मोदीयात्रायाम् त्रयाणि सहाभागिता-ज्ञापनानि च हस्ताक्षरितानि—नवीकरणीयऊर्जा क्षेत्रे सहयोग, स्वास्थ्य-च चिकित्सा क्षेत्रे सहयोग तथा मानसिकस्वास्थ्य संस्थागतसहभागिता। भूटानस्य राजगीरस्थिते रॉयल् भूटानमन्दिरे अभिषेकस्य, वाराणसीस्थे भूटानमन्दिरे अतिथिगृहाय च भारतसरकारस्य भूमिनियोजनस्य निर्णयं अपि स्वागतं कृतम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता