Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमम्, 12 नवंबरमासः (हि.स.)।जमशेदपुरपश्चिमक्षेत्रस्य विधायकः सरयूरायनामकः बहूनि महत्वपूर्णानि राजनैतिकवक्तव्याणि अकथयत्। तेन बिहारविधानसभानिर्वाचनं प्रति अपि स्वविचारान् प्रकाशितवान्। सः अवदत् यत्“तत्रस्थितराजनैतिकपरिस्थितीन् मतदानपद्धतिं च दृष्ट्वा पुनरेव बिहारराज्ये एनडीएनामकस्य शासनस्य स्थापना भविष्यति इति मम मतम्।” अपि च सः अवदत् यत् एते मम व्यक्तिगतविचाराः एव, अन्तिमनिर्णयः मतगणनातः अनन्तरं जनानां पुरतः स्पष्टः भविष्यति।
विधायकः परसूढीहे अपि बुधवासरे आयोजिते राष्ट्रीयपत्रकारदिवसस्य अवसरस्य कार्यक्रमे भाषणं दत्तवान्। सः आगामिनः घाटशिलाविधानसभाउपनिर्वाचनस्य परिणामान् विषये उक्तवान् यत् झारखंडमुक्तिमोर्चा (झामुमो) अग्रे भविष्यति। तेन उक्तं यत् स्थानिकजनभावना संगठनस्य च दृढता झामुमोदलस्य पक्षे अस्ति, येन स्पष्टसंकेताः लभ्यन्ते यत् दलः मतगणनायां अग्रता स्थापयिष्यति।
सरयूरायः अवदत् — “मया उक्तानि सर्वाणि मम व्यक्तिगतसमीक्षणे आधारितानि एव। गुरुवासरे मतगणना भविष्यति, ततः परिणामाः सर्वेषां पुरतः प्रकटाः भविष्यन्ति। तदा एतत् सिद्धं भविष्यति यत् जनता कं प्रति विश्वासं दत्तवती।”
असौ अपि अवदत् यत् लोकतन्त्रे मतदातॄणां निर्णयः सर्वोपरि अस्ति, अतः कश्चन अपि दलः वा नेता वा जननिर्णयस्य सम्मानं कर्तुम् अर्हति।
राष्ट्रियपत्रकारदिवसस्य अवसरस्य कार्यक्रमे पत्रकारितायाः भूमिका, माध्यमस्य स्वतन्त्रता, लोकतन्त्रे च माध्यमस्य उत्तरदायित्वं विषये विस्तीर्णा चर्चा अपि अभवत्। विधायकः सरयूरायः अवदत् यत् स्वतन्त्रं उत्तरदायी च माध्यमं लोकतन्त्रस्य महान् बलं अस्ति।” तेन पत्रकारान् प्रति आह्वानं कृतम् यत् ते निष्पक्षं तथ्यपरकं च वार्ताप्रेषणं कृत्वा समाजे जागरूकतां वहन्तु।
कार्यक्रमे अनेके वरिष्ठपत्रकाराः सामाजिककार्यकर्तारः जनप्रतिनिधयः च उपस्थिताः आसन्। प्रेसदिवसस्य अवसरतः उत्कृष्टपत्रकारितां कुर्वन्तः स्थानिकसंवाददातारः अपि सम्मानिताः अभवन्।
---------------
हिन्दुस्थान समाचार