Enter your Email Address to subscribe to our newsletters

धर्मशाला, 12 नवंबरमासः (हि.स.)।चौधरीसरवणकुमारः हिमाचलप्रदेशकृषिविश्वविद्यालयस्य पालमपुरस्थिते परिसरि “सततग्रामीणविकासः” इति विषयककेन्द्रिताः नानाविधाः क्रियाः सम्पन्नाः, तेन सह उन्नतभारतअभियानस्य एकादशः स्थापना दिवसः उत्सवेन आचरितः। अस्मिन् उत्सवे शिक्षायाः, अनुसंधानस्य च प्रसारकार्यस्य च माध्यमेन ग्रामीणसमुदायानां सशक्तीकरणे विश्वविद्यालयस्य दशकाधिककालपर्यन्तं निरन्तरं सक्रियभागीदारी उत्साहेन स्मृता।
विश्वविद्यालयस्य विविधानि महाविद्यालयानि यथायोग्यं यूबीए इति अभियानेन सम्बद्धानि दलेन “मम भारतः मम ग्रामः” इति विषयकं व्याख्यानम्, चित्रपत्रनिर्माणम्, नारा-लेखनं, प्रश्नोत्तरीप्रतियोगिताश्च आयोजिताः। एतेषु कार्यक्रमेषु सामाजिकउत्तरदायित्वस्य भावना च ग्रामीणपरिवर्तनस्य प्रति विश्वविद्यालयस्य अखण्डप्रतिबद्धता च स्पष्टतया प्रतिबिम्बिता।
अस्मिन् अवसरि विश्वविद्यालयस्य कुलपतिः डॉ अशोककुमारपाण्डा नामकः आसीत्। सः विश्वविद्यालयस्य यूबीए नोडलाधिकारीणां, महाविद्यालयस्तरीयदलेषु कार्यरतानां च प्रशंसां कृतवान्, यतः ते ग्रामस्तरीयार्थपूर्णानां योजनानां क्रियान्वयने समर्पितप्रयासं कृतवन्तः।
डॉ पाण्डा उक्तवान् यत् विश्वविद्यालये यः विज्ञानं समाजं स्थैर्यं च एकीकर्तुं दृष्टिपथः स्वीकृतः, तेन सह उन्नतभारतअभियानं कार्यक्रमं पूर्णतया सुसंगतं भवति।
दिनस्य समापनं नवोन्मेषे सामुदायिकसहभागितायां च आधारितया ग्रामीणभारते समग्रविकासस्य अनुवर्तनाय सामूहिकप्रतिज्ञया अभवत्।
---------------
हिन्दुस्थान समाचार