Enter your Email Address to subscribe to our newsletters



- मुख्यमंत्री भगवतः बिरसा मुंडा इत्यस्य 150तमजयंतीम् जनजातीय गौरव वर्षम् उपलक्ष्य आल इंडिया एनजीओमेलनस्य शुभारंभः
भोपालम्, 12 नवंबरमासः (हि.स.)।मुख्यमंत्री डॉ. मोहनयादवः उक्तवान् यत् अस्माकं गर्वस्य विषयः अस्ति यत् मध्यप्रदेशः राष्ट्रस्य सर्वाधिकजनजातीयजनसंख्यायुक्तः प्रदेशः अस्ति। प्रदेशे जनजातीयवर्गस्य एकविंशतिप्रतिशतं जनसंख्या वसति। जनजातीयजनाः प्रकृतेः संरक्षणं कुर्वन्तः तस्याः एव छायायां स्वजीवनं यापयन्ति। एतेषां सर्वेषां जनजातीनां शैक्षणिकसामाजिकआर्थिकसांस्कृतिकविकासाय अस्माकं सरकार दृढप्रतिज्ञा अस्ति। जनजातीनां सर्वांगीणविकासाय सरकारेण नानायोजनाः प्रवर्त्यन्ते।
मुख्यमंत्री डॉ. यादवः भोपालनगरे कुशाभौ ठाकरे अन्ताराष्ट्रियसंवेलनकेन्द्रे भगवतः बिर्समुण्डस्य शतपञ्चाशदधिकजन्मजयन्त्याः निमित्तं च जनजातीयगौरववर्षस्य अवसरं च प्रेक्ष्य केन्द्रराज्यसरकारयोः संयुक्तसंवर्धने आयोजिते अखिलभारतीयस्वयंसेवीसंस्थासभायाम् अभाषत। सः अवदत् यत् भगवान्बिर्समुण्डस्य शतपञ्चाशदधिकजयंती अतीव गौरवपूर्णरूपेण आचरिता भविष्यति। जनजातीयवर्गस्य कल्याणाय चिन्तनमन्थनम् आवश्यकम् अस्ति। तस्मात् देशभरात् स्वयंसेवीसंस्थानानां पदाधिकारी भोपालनगरे एकत्रिता भवन्ति। अस्मात् मन्थनात् निष्पन्नं अमृतं अस्माकं सम्पद्भविष्यति। जनजातीयकल्याणाय सरकारः सर्वैः स्वयंसेवीसंस्थानैः सह संयुक्तेन प्रयत्नं करिष्यति।
मुख्यमन्त्रिणा दीपप्रज्वलनपूर्वकं एकदिवसीयसभायाः शुभारम्भः कृतः। सः उक्तवान् यत् जनजातीयसमुदायस्य शैक्षणिकआर्थिकसामाजिककल्याणे स्वयंसेवीसंस्थानानां भूमिका अत्यन्तं महत्वपूर्णा अस्ति। अस्मिन्पवित्रे कार्ये राज्यसरकार सम्पूर्णप्रतिबद्धतया तेषां संस्थानां सह तिष्ठति। जनजातीयकल्याणं अस्माकं सरकारायाः दृढप्रतिज्ञा अस्ति। राज्यसर्वकारेण रानीदुर्गावत्याः त्रिशततमजयंतीवर्षे तस्यै समर्पिता मन्त्रिपरिषदबैठक जबलपुरे आयोजिताभूत्। राज्यसर्वकारः राजा शंकरशाहः कुंवररघुनाथशाहः च इत्येतयोः जनहितकारीकार्याणि जनसमूहेषु प्रकटयति। अस्माकं सरकारेण खरगोननगरे ट्राइबलबेल्टप्रदेशे टंट्यामामाभीलस्य नाम्ना विश्वविद्यालयः स्थापितः अस्ति।
मुख्यमन्त्री उक्तवान् यत् शासनस्य कार्येषु स्वयंसेवीसंस्थानानां सहयोगेन लक्ष्यानां सिद्धिः सुलभा भवति। पञ्चदशे नवम्बरमासदिनाङ्के जबलपुरे आलिराजपुरे च राज्यस्तरीयसमारोहद्वयेन भगवतः बिर्समुण्डस्य शतपञ्चाशदधिकजयंती महोत्सवः आचर्यते। सः अवदत् यत् अस्माकं सौभाग्यम् अस्ति यत् देशप्रदेशयोः जनजातीयकल्याणे प्रवृत्तानां स्वयंसेवीसंस्थानानां राष्ट्रियपरिषदस्य आयोजनम् अस्माभिः कृतम्।
प्रधानमन्त्रिणः नरेन्द्रमोदीस्य नेतृत्वे जनजातीनां गौरवः पुनः प्रतिष्ठितः। आज राष्ट्रपति भवनात् आरभ्य ग्रामपंचायतभवनपर्यन्तं जनजातीयजनानां उपस्थितिः अस्य प्रमाणम् अस्ति। “पीएम जनमन” तथा “धरतीआबा” इत्यादयः अभियानाः जनजातीयसशक्तिकरणस्य आधारभूतानि भवन्ति। गरीबकल्याणाय प्रवर्त्यमानाः योजनाः जनजातीयजनानां जीवनं सुलभं कृतवन्तः। पेसानियमाः अपि जनजातीयजनान् सशक्तान् कृतवन्तः।
मुख्यमन्त्री उक्तवान् यत् भगवतः बिर्समुण्डस्य जयंतीं “जनजातीयगौरवदिवस” इति नाम्ना आचरितुं वा, देशव्यापि जननायकेभ्यः समर्पितानां संग्रहालयानां स्मारकानां वा निर्माणं कर्तुं वा — अस्माकं सरकारेण एतेषां स्मृतयः संरक्षणाय प्रयत्नः क्रियते। पाठ्यक्रमेषु अपि एतेषां वीरनायकानां चरित्राणि सम्मिलितानि सन्ति, यत् भावीपीढी तेषां नायकानां विषये ज्ञानेन समृद्धा भवेत्।
भोपालस्थितहबीबगंजरेल्वेस्थानकं “रानीकमलापति” इति नाम्ना परिवर्तितम्, पातालपानीस्थानकं “जननायकटंट्याभील” इति नाम्ना प्रसिद्धम्। वीरांगना रानीदुर्गावत्यै समर्पिते जबलपुरसिंग्रामपुरदमोहप्रदेशयोः द्वे मन्त्रिपरिषदबैठके आचरिते। पञ्चमध्यमासे पचमढ्यां राजा भभूतसिंहाय समर्पिता मन्त्रिपरिषदबैठक अपि अभवत्।
अद्यतननेशनल्कॉन्क्लेव् इत्यस्मिन् शिक्षायाः स्वास्थ्यस्य आजीविकायाः वनाधिकारविधानस्य च विषयेषु परस्परसंवादः भविष्यति। तस्मात् निष्पन्नाः निष्कर्षाः केन्द्रराज्यसरकारयोः योजनानां निर्माणक्रियान्वयनयोः उपयोगी भविष्यन्ति।
केंद्रीयजनजातीयकार्यविभागस्य उपमहानिदेशिका अंशुसिंहा उक्तवती यत् भगवान्बिर्समुण्डस्य शतपञ्चाशदधिकजयंतीदिने एषः सम्मेलनः आयोजितः अस्ति। केन्द्रसर्वकारेण “पीएम जनमन” तथा “धरतीआबा जनजातीयग्रामोत्त्कर्ष” इत्यादयः कार्यक्रमाः प्रवर्त्यन्ते। २०११ तमे वर्षे सामान्यजनजातीयसमुदाययोः साक्षरतानुपातः चतुर्दशप्रतिशतं भेदं दर्शयत्, यः अधुना षट्प्रतिशतं पर्यन्तं न्यूनः अभवत्। शिशुमृत्युदरः अपि घटितः अस्ति, किन्तु अद्यापि कार्यकरणीयम् अस्ति।
अन्ते कार्यक्रमे मध्यप्रदेशराज्यस्य मन्त्रीगणाः डॉ. कुंवरविजयशाहः कृष्णागौर् च, विधायकः भगवानदासः सबनानी, नगरनिगमाध्यक्षः किशनः सूर्यवंशी, पद्मश्रीमहेशः शर्मा, स्वामीरामकृष्णमिशनात् आगतः स्वामीअनुरागानन्दः, सुरेशस्वामी, मुकेशगौरः, किशोरः धाकडे, राजारामः कटारा, प्रमुखसचिवः गुल्शनः बामरा, जनजातिकर्यायुक्तः सतेंद्रसिंहः, प्रीतिमैथिल् इत्येते च देशप्रदेशाभ्याम् आगताः असंख्याः गैरसरकारीसंस्थानानां पदाधिकारी प्रतिनिधयः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार