प्रधानमन्त्री नरेन्द्रमोदी एल्-एन्-जे-पी चिकित्सालये देहलीविस्फोटे घातितैः सह मिलितवान्
नवदेहली, 12 नवम्बरमासः (हि.स.)। भूटानस्य द्विदिवसीययात्रातः प्रत्यागत्य प्रधानमन्त्रिणा बुधवासरे लालकिलापरिसरे जाते विस्फोटे घातितानां द्रष्टुं एल्-एन्-जे-पी चिकित्सालयं प्राप्य तेषां शीघ्रस्वास्थ्याय प्रार्थनां कृत्वा चिकित्सालय-अधिकारिभ्यः वैद्यै
प्रधानमंत्री नरेन्द्र मोदी बुधवार को लाल किले के पास हुए विस्फोट में घायल हुए लोगों से मिलने एलएनजेपी अस्पताल में


नवदेहली, 12 नवम्बरमासः (हि.स.)। भूटानस्य द्विदिवसीययात्रातः प्रत्यागत्य प्रधानमन्त्रिणा बुधवासरे लालकिलापरिसरे जाते विस्फोटे घातितानां द्रष्टुं एल्-एन्-जे-पी चिकित्सालयं प्राप्य तेषां शीघ्रस्वास्थ्याय प्रार्थनां कृत्वा चिकित्सालय-अधिकारिभ्यः वैद्यैश्च घातितानां स्थितेः विवरणं प्राप्तवान्; सः सामाजिकसञ्जालमञ्चे (X) छायाचित्रानुसारं लिखितवान् “एल्-एन्-जे-पी चिकित्सालयं गत्वा देहली-विस्फोटे घातितैः सह मिलितवान्। सर्वेषां शीघ्रं स्वास्थ्यं सिध्यतु। अस्य षडयन्त्रस्य पृष्ठे ये जनाः सन्ति, ते न्यायसमक्षं नीयन्ताम्।” पूर्वं भूटानात् देशवासिभ्यः सन्देशं दत्त्वा सः अवदत् “अस्य षड्यंत्रस्य पृष्ठे ये जनाः सन्ति, ते न क्षम्यन्ते; भारतस्य संस्थाः प्रकरणस्य मूलपर्यन्तं अन्वेषयिष्यन्ति।” प्रधानमन्त्रिणः कथयन्ति यत् तस्याः घटनायाः सम्बन्धे सः सोमरात्रौ संस्थायाः वरिष्ठै: अधिकारिभि: सम्पर्के आसीत्, “विचारविमर्शः प्रवर्तते, सूचनानां ताराः संयोज्यन्ते; अस्माकं संस्थाः षड्यंत्रस्य तल्लोके यास्यन्ति; अस्मिन कायरकर्मणि संलग्नान् न क्षमिष्यामः; सर्वे उत्तरदायीजनाः न्यायालये नीयन्ते।” सोमवासरस्य सायं प्रायः 6:52 वादने देहलीनगरे लालकिला-मेट्रोस्थानकस्य द्वारसमीपे श्वेतवर्णे हुंडई I20 वाहने प्रबलविस्फोटः जातः, यस्मात् 10 जना मृताः 20 जना: घातिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani