प्रधानमन्त्री नरेन्द्र मोदी भूटानस्य चतुर्थ-राज्ञा सह मेलनं कृतवान्‌, अपि च ग्लोबल् पीस् प्रेयर् फेस्टिवल इत्यस्मिन् कार्यक्रमे भागं गृहीतवान्
नवदेहली, 12 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी बुधवासरे भूटानस्य राजधानी थिम्फूनगरे भूटानस्य चतुर्थ-राजा महामहिम जिग्मे सिंगे वांगचुक् सहितं मेलनं कृतवान्। अस्मिन् अवसरे, प्रधानमन्त्री मोदी चतुर्थ-राज्ञे ७०तमस्य जन्मदिवसस्य शुभकामनाः व
प्रधानमंत्री मोदी ने भूटान के चौथे राजा से की मुलाकात, ग्लोबल पीस प्रेयर फेस्टिवल में हुए शामिल


नवदेहली, 12 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी बुधवासरे भूटानस्य राजधानी थिम्फूनगरे भूटानस्य चतुर्थ-राजा महामहिम जिग्मे सिंगे वांगचुक् सहितं मेलनं कृतवान्। अस्मिन् अवसरे, प्रधानमन्त्री मोदी चतुर्थ-राज्ञे ७०तमस्य जन्मदिवसस्य शुभकामनाः व्यक्तवन्तः, तथा भारतस्य शासनस्य च भारतीयजनस्य च आरोग्यं दीर्घायुं च प्रार्थितवन्तः।

प्रधानमन्त्री मोदी भारतभूटानमैत्रीं दृढतया स्थापयितुम् चतुर्थ-राजाय नेतृत्वस्य, मार्गदर्शनस्य च परामर्शस्य कृतज्ञता व्यक्तवन्तः। अस्मिन संवादे आपसी सम्बन्धानां तथा संयुक्तहितेषु विषयेषु चर्चां कृतवन्तः। एतेन अवसरः भारत-भूटानयोः जनानां मध्ये गभीराः आध्यात्मिक-सांस्कृतिक सम्बन्धाः दृढीकृताः, यैः द्वे राष्ट्रे परस्परं निकटता अनुभवति।

प्रधानमन्त्री मोदी भूटानस्य, चतुर्थ-राजा च भूटानस्य प्रधानमन्त्रिणा थिम्फूनगरे

चांगलिमिथाङ् स्टेडियम् मध्ये आयोज्य ग्लोबल् पीस् प्रेयर् फेस्टिवल् इत्यस्मिन कार्यक्रमे अपि भागं गृह्णाति स्म। अस्य कार्यक्रमस्य अंशः कालचक्रदीक्षा समारोहः आसीत्, यस्य अध्यक्षता भूटानस्य प्रमुख अभिषेकाचार्य जे खेनपो कृतवन्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता