Enter your Email Address to subscribe to our newsletters

नवदेहली, 12 नवंबरमासः (हि.स.)।
राष्ट्रपतिः द्रौपदीमुर्मुः अंगोलादेशस्य राष्ट्रपतिना जोआओ मैनुएल गोंसाल्वेस लोरेन्सो इत्यनेन प्रदत्तं आमन्त्रणं स्वीकरोति स्म, तस्याः सन्दर्भे सा अंगोलायाः स्वातन्त्र्यस्य पञ्चाशद्वर्षगाठस्मरणार्थं आयोजिते भव्यसमारोहे सहभागीता अभवत्।राष्ट्रपतिसचिवालयस्य अनुसारं मङ्गलवासरे लुआण्डानगरे स्थिते “प्राका द रेपुब्लिका” इत्यस्मिन् स्थाने जातेषु समारोहेषु राष्ट्रपतिः मुर्मुः राष्ट्रपतिना लोरेन्सो सह मिलित्वा अंगोलादेशस्य समृद्धसैन्य–सांस्कृतिकपरम्पराणां बहुवर्णचित्रदर्शनं कृतवती। तस्मिन् समारोहे स्वातन्त्र्यसंघर्षे राष्ट्रनिर्माणे च अंगोलायाः ऐतिहासिकं योगदानं अपि सन्मानितम् आसीत्।
अफ्रीकाखण्डे स्वस्य द्वयोः देशयोः राजकीयदौरस्य अन्तिमे चरणे राष्ट्रपतिः मुर्मुः मङ्गलवासरे बोत्सवाना–राजधानी गबोरोन इत्यत्र आगता। एषा यात्रा कस्यापि भारतीयराष्ट्राध्यक्षस्य बोत्सवाना–देशं प्रति प्रथमं राजकीयदर्शनं भवति। राष्ट्रपतिः मुर्मुः आगमनकाले बोत्सवानादेशस्य राष्ट्रपतिः एडवोकेट् डूमा गिडियन् बोकॉ इत्याख्यः तस्याः सस्नेहं स्वागतं कृतवान्। अस्मिन् अवसरि तस्मै औपचारिकः “गार्ड् ऑफ् ऑनर्” इत्याख्यः सम्मानः अपि प्रदत्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता