Enter your Email Address to subscribe to our newsletters

- बिहार निर्वाचनफलं काँग्रेस् भविष्ये च राहुल गांधी नेतृत्वशक्तौ च निर्णायकं प्रभावं पर्याप्स्यति।
पटना, 12 नवम्बरमासः (हि.स.)। बिहार विधानसभायाः निर्वाचने काँग्रेस् नेतृ राहुल गांधी एकवारं पुनः ‘मतचोरी’ इत्यस्य विषयं उद्धृत्य राष्ट्रीयराजनीतिकविथुषु कम्पम् उत्पद्यते। राजनीतिकविश्लेषकाः एतत् केवलं निर्वाचनआयोगे वा ई.वी.एम् उपरि आरोप इत्येव न पश्यन्ति। ते मन्यन्ते यत् एषः कदम् राहुलगांध्याः दलस्य अन्तर्गते पक्डं दृढीकर्तुं नेतृत्वं च रक्षयितुं रणनीतिः अस्ति।
पराजयस्य बाह्यः कारणं, नेतृत्वस्य रक्षणम्राजनीतिकविश्लेषकः वरिष्ठपत्रकारः च सुरेन्द्र अग्निहोत्री मन्यन्ते यत् राहुलगांधी सततं पराजयस्य हेतुं बाह्यकारणान् दोषारोपयित्वा संदेशं दातुम् इच्छति यत् काँग्रेस् पराजयः तस्य व्यक्तिगतदुर्बलतायाः कारणात् न, किन्तु बाह्यशक्तिषु परिस्थितिषु च समुत्पन्नः।
राहुलगान्धेः पराजयस्य इतिहासः च उपसंहाराःराहुलगांधी 2014 तमे लोकसभानिर्वाचनस्य पराजयं कृते दलदुर्बलतायाः दोषं अनुमित्य। 2019 तमे मोदीसर्वकारं, ई.डी., सी.बी.आई. च आयकरं दोषारोपितम्। 2024 तमे ई.वी.एम् उपरि दोषं स्थापयित्वा। अद्य बिहारनिर्वाचने मतदानयन्त्रेण निर्वाचनआयोगे च लक्ष्यं साध्यते। राजनीतिकविश्लेषकः वरिष्ठपत्रकारः डॉ. आशीष वशिष्ठ कथयन्ति यत् एषः उपायः काँग्रेस् अन्तर्गते नेतृत्वस्य प्रश्नेभ्यः बचावस्य अंशः अस्ति।
बिहारपराजयः नेतृत्वे प्रश्नोत्थानाय कारणंलोकसभायां 240 आसनानि प्राप्त मोदीतरंगस्य अपि काँग्रेस् आशाः महाराष्ट्रहरणे हरिताशयेभ्यः ध्वस्ताः। यदि बिहार अपि पराजितः स्यात् तर्हि राहुलगांध्याः नेतृत्वे पुनः प्रश्नाः उद्रुत्यन्ते। अतः सः वदति यत् ते न पराजयन्ते, तान् पराजयति। विशेषज्ञाः मन्यन्ते यत् राहुलगांध्याः एषा चाल् काँग्रेस् अन्तर्गते संदेशरूपेण अस्ति यत् यः नेताः निर्वाचनं न जित्वा शक्नुवन्ति, तेषां विरोधे दलस्य विकल्पान्वेषणं गुप्तं क्रियते।
राष्ट्रियस्तरे राजनीतिकसंकेताःराहुलगांध्याः वक्तव्यं भाजपा विपक्षीयदलयोः अपि संदेशरूपेण परिणतम्। स्पष्टं संकेतः यत् राहुलगांधी स्वपराजयस्य कारणं प्रमाणीकर्तुं न, किन्तु मतदानयन्त्रेण निर्वाचनआयोगे च दोषारोप्य निर्वाचनमानसिकतां परिवर्तयितुं इच्छन्ति। बिहारनिर्वाचनपरिणामे काँग्रेसस्य अन्तर्गते नेतृत्वस्य गहमागहमि तीव्रं भविष्यति। राहुलगांध्याः एषा चाल् तस्मै प्रत्यक्षरक्षणकवचं प्रददाति, किन्तु वास्तविकं परीक्षायाः भविष्ये निर्वाचनेषु दलस्य च रणनीतौ भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता