रेलमन्त्रालयेन फिरोजपुर–पट्टि रेलसङ्गमपरियोजना अनुमोदिता।
चंडीगढ़म्, 12 नवंबरमासः (हि.स.)। रेलमन्त्रालयेन फिरोजपुर–पट्टी रेलसम्बन्धपरियोजना अनुमोदिता अस्ति। एषा परियोजना २५.७२ कि.मी. भविष्यति। अस्याः परियायाः अनुमानितव्ययः ₹७६४.१९ कोटि अस्ति, यस्यां भूमिग्रहणार्थं ₹१६६ कोटि निधीयन्ते, यत् भारभार्यरेलवि
रेल राज्य मंत्री रवनीत सिंह बिट्टू बुधवार को मीडिया ब्रीफिंग के दौरान


चंडीगढ़म्, 12 नवंबरमासः (हि.स.)।

रेलमन्त्रालयेन फिरोजपुर–पट्टी रेलसम्बन्धपरियोजना अनुमोदिता अस्ति। एषा परियोजना २५.७२ कि.मी. भविष्यति। अस्याः परियायाः अनुमानितव्ययः ₹७६४.१९ कोटि अस्ति, यस्यां भूमिग्रहणार्थं ₹१६६ कोटि निधीयन्ते, यत् भारभार्यरेलविभागेन वहनीयम्।

रेलराज्यमन्त्री रवनीत् सिंह बिट्टु इत्यनेन उक्तं यत् –एषा परियोजना रणनीतिकदृष्ट्या आर्थिकदृष्ट्या च अतीव महत्त्वपूर्णा अस्ति। अनेन कार्येण फिरोजपुर–अमृतसरयोः मध्ये दूरी 100 किलोमीटरपर्यन्तं न्यूना भविष्यति, तथा जम्मू–फिरोजपुर–फाजिल्का–मुंबई मार्गस्य दूरी किलोमीटरपर्यन्तं न्यूनीभविष्यति। एषा रेलरेखा मालवा–माझाप्रदेशयोः मध्ये एकं महत्त्वपूर्णं सेतुबन्धनं भविष्यति, यत् प्रदेशीयसम्पर्कं, व्यापारं, परिवहनक्षमतां च वर्धयिष्यति।

प्रधानमन्त्रिणं नरेन्द्रं मोदीम्, गृहमन्त्रीं अमितं शाहं, रेलमन्त्रीं अश्विनिं वैष्णवं च स्मृत्वा बिट्टु इत्यनेन उक्तं यत् – “एषा परियोजना पंजाबराज्याय ऐतिहासिकं वरं भवति।” नवीनरेलरेखा जालन्धर–फिरोजपुर–पट्टी–खेमकरण–मार्गयोः संयोजनं करिष्यति,एषा अन्ताराष्ट्रीयसीमायाः समीपे तीव्रं सुरक्षितं च सम्पर्कं स्थाप्यते।

एषा मार्गः रक्षासम्बद्धप्रदेशान् पार्श्वेन गमिष्यति, येन सैनिकानां साधनानां च शीघ्रपरिवहणं सम्भविष्यति।एतेन प्रत्यक्षतया परोक्षतया च प्रायः १० लक्षं जनानां लाभः भविष्यति तथा च प्रायः २.५ लक्षं रोजगारस्य अवसराः सृज्यन्ते । रेलमार्गेण प्रतिदिनं २५०० तः ३५०० यात्रिकाणां सेवा भविष्यति, विशेषतः छात्राणां, श्रमिकाणां, ग्रामीणरोगिणां च लाभः भविष्यति । एतत् रेलसम्बद्धं व्यापारं औद्योगिकविकासं च त्वरितं करिष्यति, मालवाहनव्ययस्य न्यूनीकरणं करिष्यति, कृषिविपण्येषु प्रवेशं च सुलभं करिष्यति । शिक्षा, स्वास्थ्य, अन्येषु आधारभूतसंरचनेषु च निवेशं वर्धयिष्यति। नूतनरेलमार्गेण अमृतसर-फिरोजपुरयोः मध्ये द्रुततरं, सुदृढतरं च सम्पर्कं प्रदास्यति। सर्वाधिक महत्त्वपूर्णं यत् एषः नूतनः मार्गः विभाजनकाले नष्टं ऐतिहासिकमार्गं पुनः सजीवं करिष्यति, येन फिरोजपुर-खेमकरण-दूरता २९४ किलोमीटर्-तः ११० किलोमीटर्-पर्यन्तं न्यूनीकरिष्यते |. अस्मिन् अवसरे अम्बालायाः डी.आर्.एम् विनोदभाटिया, निर्माणविभागस्य सी.पी.एम् अजयवार्ष्णेय, आर्.एल्.डी.ए. विभागस्य सी.पी.एम् बलबीरसिंह, फिरोजपुरस्य ए.डी.आर्.एम् नितिनगर्ग, धनञ्जयसिंह च ई.डी.पी.जी. रेलराज्यमन्त्री च तत्र उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani