Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 12 नवंबरमासः (हि.स.)।
रेलमन्त्रालयेन फिरोजपुर–पट्टी रेलसम्बन्धपरियोजना अनुमोदिता अस्ति। एषा परियोजना २५.७२ कि.मी. भविष्यति। अस्याः परियायाः अनुमानितव्ययः ₹७६४.१९ कोटि अस्ति, यस्यां भूमिग्रहणार्थं ₹१६६ कोटि निधीयन्ते, यत् भारभार्यरेलविभागेन वहनीयम्।
रेलराज्यमन्त्री रवनीत् सिंह बिट्टु इत्यनेन उक्तं यत् –एषा परियोजना रणनीतिकदृष्ट्या आर्थिकदृष्ट्या च अतीव महत्त्वपूर्णा अस्ति। अनेन कार्येण फिरोजपुर–अमृतसरयोः मध्ये दूरी 100 किलोमीटरपर्यन्तं न्यूना भविष्यति, तथा जम्मू–फिरोजपुर–फाजिल्का–मुंबई मार्गस्य दूरी किलोमीटरपर्यन्तं न्यूनीभविष्यति। एषा रेलरेखा मालवा–माझाप्रदेशयोः मध्ये एकं महत्त्वपूर्णं सेतुबन्धनं भविष्यति, यत् प्रदेशीयसम्पर्कं, व्यापारं, परिवहनक्षमतां च वर्धयिष्यति।
प्रधानमन्त्रिणं नरेन्द्रं मोदीम्, गृहमन्त्रीं अमितं शाहं, रेलमन्त्रीं अश्विनिं वैष्णवं च स्मृत्वा बिट्टु इत्यनेन उक्तं यत् – “एषा परियोजना पंजाबराज्याय ऐतिहासिकं वरं भवति।” नवीनरेलरेखा जालन्धर–फिरोजपुर–पट्टी–खेमकरण–मार्गयोः संयोजनं करिष्यति,एषा अन्ताराष्ट्रीयसीमायाः समीपे तीव्रं सुरक्षितं च सम्पर्कं स्थाप्यते।
एषा मार्गः रक्षासम्बद्धप्रदेशान् पार्श्वेन गमिष्यति, येन सैनिकानां साधनानां च शीघ्रपरिवहणं सम्भविष्यति।एतेन प्रत्यक्षतया परोक्षतया च प्रायः १० लक्षं जनानां लाभः भविष्यति तथा च प्रायः २.५ लक्षं रोजगारस्य अवसराः सृज्यन्ते । रेलमार्गेण प्रतिदिनं २५०० तः ३५०० यात्रिकाणां सेवा भविष्यति, विशेषतः छात्राणां, श्रमिकाणां, ग्रामीणरोगिणां च लाभः भविष्यति । एतत् रेलसम्बद्धं व्यापारं औद्योगिकविकासं च त्वरितं करिष्यति, मालवाहनव्ययस्य न्यूनीकरणं करिष्यति, कृषिविपण्येषु प्रवेशं च सुलभं करिष्यति । शिक्षा, स्वास्थ्य, अन्येषु आधारभूतसंरचनेषु च निवेशं वर्धयिष्यति। नूतनरेलमार्गेण अमृतसर-फिरोजपुरयोः मध्ये द्रुततरं, सुदृढतरं च सम्पर्कं प्रदास्यति। सर्वाधिक महत्त्वपूर्णं यत् एषः नूतनः मार्गः विभाजनकाले नष्टं ऐतिहासिकमार्गं पुनः सजीवं करिष्यति, येन फिरोजपुर-खेमकरण-दूरता २९४ किलोमीटर्-तः ११० किलोमीटर्-पर्यन्तं न्यूनीकरिष्यते |. अस्मिन् अवसरे अम्बालायाः डी.आर्.एम् विनोदभाटिया, निर्माणविभागस्य सी.पी.एम् अजयवार्ष्णेय, आर्.एल्.डी.ए. विभागस्य सी.पी.एम् बलबीरसिंह, फिरोजपुरस्य ए.डी.आर्.एम् नितिनगर्ग, धनञ्जयसिंह च ई.डी.पी.जी. रेलराज्यमन्त्री च तत्र उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani