विशेषगहनपुनरीक्षणकार्यक्रमः – सार्धतिस्रकोटिमतदातृणां पर्यन्तं गणनाप्रपत्रम् प्राप्तम्
जयपुरम्, 12 नवंबरमासः (हि.स.)। अखिलप्रदेशे मतदातृसूची विशेषगहनपुनरीक्षणस्य आरम्भात् अद्यतनपर्यन्तं गणनाप्रपत्र वितरणस्य संख्या साढे त्रयः कोटयः अतिक्रान्ता। राज्यस्य 64 प्रतिशत मतदातृणां पर्यन्तं गणनाप्रपत्र प्राप्यते। मुख्य निर्वाचन अधिकारी नवीनम
विशेष गहन पुनरीक्षण कार्यक्रम


जयपुरम्, 12 नवंबरमासः (हि.स.)। अखिलप्रदेशे मतदातृसूची विशेषगहनपुनरीक्षणस्य आरम्भात् अद्यतनपर्यन्तं गणनाप्रपत्र वितरणस्य संख्या साढे त्रयः कोटयः अतिक्रान्ता। राज्यस्य 64 प्रतिशत मतदातृणां पर्यन्तं गणनाप्रपत्र प्राप्यते। मुख्य निर्वाचन अधिकारी नवीनमहाजन सूचितवन्तः यत् मङ्गलवासरे अष्टदिनसमाप्त्याः उपरान्त 85 प्रतिशतम् वितरणसहितं झालावाड् निरन्तर अग्रणी जनपद इव स्थितः। चित्तौड़गढम्, राजसमन्द् च उदयपुरम् अपि 75 प्रतिशतात् अधिको वितरणसहित क्रमशः द्वितीय, तृतीय च चतुर्थ स्थानानि प्राप्तवन्तः।

गणनाप्रपत्र वितरणे करौली जिल्ला 53 प्रतिशतसहित निम्नतमं स्थानं धारयति। बीकानेर, सवाई माधोपुर च झुंझुनू क्रमशः द्वितीय, तृतीय च चतुर्थ स्थानानि अधोस्थे स्थितानि। विधानसभा क्षेत्रे डग् 93 प्रतिशत मतदातृणां पर्यन्तं गणनाप्रपत्र प्राप्य उत्कृष्टरूपेण शीर्षं स्थानं धारयति। तदनन्तरम् द्वौ विधानसभा क्षेत्रे—बेगूं 90 प्रतिशतम् च बसेड़ी 87 प्रतिशत वितरणसहित। सर्वनिम्ने स्थाने भरतपुर 47 प्रतिशत वितरणसहित स्थितम्। गंगानगरम्, बीकानेरः पश्चिमः च लाडपुरा क्रमशः द्वितीयात् चतुर्थ स्थानानि अधोस्थे स्थितानि।

महाजन सूचितवन्तः यत् मतदाता स्वगणनाप्रपत्रं [https://voters.eci.gov.in](https://voters.eci.gov.in) इत्यस्मिन् जालपृष्ठे अपि पूरयितुं शक्नुवन्ति। तैः ऑनलाइन पूरितानि गणनाप्रपत्राणि बी.एल.ओ. पर्यन्तं प्रेषितानि भवन्ति। ऑनलाइन गणनाप्रपत्रं पूरयतः मतदात्रे बी.एल.ओ. द्वारा गणनाप्रपत्रं पूरयितुं न आवश्यकं। महाजन अवगतवन्तः यत् गणना चरणे गणनाप्रपत्र वितरणं च संग्रहणं च कृते बी.एल.ओ. न्यूनतम् त्रीणि वारं गृहं प्रति गमिष्यति। मतदातृणां स्वनाम च सम्बन्धितपरिवारस्य नाम पूर्वSIR मतदाता सूचीमध्ये [https://voters.eci.gov.in/](https://voters.eci.gov.in/) इत्यस्मिन् जालपृष्ठे दृष्ट्वा गणनाप्रपत्रे विवरणं प्रदातुं शक्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता