Enter your Email Address to subscribe to our newsletters

- 2020 तमे वर्षे कठिनतया सर्वकारः निर्मितः आसीत्, 2025 तमे वर्षे जनतया लोकतन्त्रस्य आधाराय दृढता प्रदत्ता।
पटना, 12 नवम्बरमासः (हि.स.)। बिहारस्य राजकारणं पुनः एकस्मिन् नूतनयुगे प्रविष्टम्। २०२० तः २०२५ पर्यन्तं पञ्चवर्षेषु, राज्ये राजकारणस्य प्रायः सर्वपक्षाः दृष्टाः—सन्धिबन्धनानां जटिलताः, जनभावनानां परिवर्तनानि, नेतॄणां मध्ये गतिशीलतायाः परिवर्तनीयता च। यदि २०२० संवत्सरे निर्वाचनम् अल्पमतस्य सरकारस्य प्रतिकं आसीत्, तर्हि २०२५ संवत्सरे निर्वाचनम् जनमतस्य स्पष्टता प्रतिकं जातम्।
२०२० संवत्सरे निर्वाचनम्: आशासु विपरीतम्, सत्ता मध्ये राजग
२०२० संवत्सरे बिहार विधानसभानिर्वाचनम् सर्वानि एग्जिट्-पोल्-पूर्वानुमानानि मिथ्ये प्रमाणितानि। परिणामेषु राष्ट्रीय-जनतांत्रिक-सन्धि (राजग) १२५ आसनानि प्राप्नोति स्म तथा ३७.२६ प्रतिशतमतं धारयन् अल्पमात्रं बहुमतं लभ्य सर्वकारं निर्मितवान्। अपरपक्षे महागठबंधन ११० आसनानि च ३७.२३ प्रतिशतमतं धारयन् समीपतम् अन्तरं युक्तं पराजितः। एषः अद्यतनकाले अतीव कट्टरतमः प्रतिस्पर्धा इति गण्यते। राजगे भाजपा अतीव शक्तिशाली पक्षं जात्वा ७४ आसनानि जितवती, जदयू ४३ आसनानि एव सीमितवती। सहयोगी-दलेऽपि वीआईपी च हम च ४–४ आसनानि जित्य सरकारसृजने महत्त्वपूर्णं योगदानं कृतवन्तः। अपरतः राजद् ७५ आसनानि धारयन् एकलातिदीर्घपक्षः जातः, कांग्रेस् १९ आसनानि, वामदले १६ आसनानि च लब्धवन्तः। एआईएमआईएम ५ आसनानि, बसपा, लोजपा च स्वत्रन्त-उम्मेदवाराः १–१ आसनानि प्राप्तवन्तः।
राजनीतिकविश्लेषकः वरिष्ठः पत्रकारः लवकुमारमिश्रः मन्यते यत् २०२० संवत्सरे जनादेशः संख्या-आधारितः न, किन्तु रणनीतिसम्पन्नः निर्वाचनम् आसीत्, यत्र भाजपा-स्य आक्रामक-प्रचार-शैली तथा नीतीश्-कुमारस्य प्रशासनिक-प्रतिमा संयुक्त्या सत्ता रक्षितम्।
२०२५ संवत्सरे निर्वाचनम्: जनमानसस्य परिवर्तनम्, बिहारः कृतं नवीनः अभिलेखः
पञ्चवर्षानन्तरं २०२५ संवत्सरे निर्वाचनस्य दृष्टिः पूर्णतया भिन्ना। द्विचरण-मतदानस्य क्रममा अभूतपूर्वा मतदान-भागीदारी दृश्यते। स्वातन्त्र्यापरान्तं एषः सर्वाधिक जनसहभागितायाः रेकॉर्ड् जातः। एतादृशं अभूतपूर्वं मतदानं स्पष्टीकर्तुम् यत् जनता एषः केवलं सरकारं न, किन्तु चिन्तनपरिवर्तनाय अपि उद्युक्ता। २०२० तु मतदान-प्रतिशतं ५७.०९% आसीत्, २०२५ तु एषः ६७% पर्यन्तं आसीद्। स्त्रीणां च युवानां च अभूतपूर्व-भागीदारी बिहारस्य राजनैतिक-मानचित्रम् नवं रूपं दत्तवती। राजनीतिकविश्लेषकः चन्द्रमा-तिवारी मन्यते यत् २०२० तु बिहारः स्थिरता-गृहीत्वा, २०२५ तु उत्तरदायित्वम् याचितवान्। एषा जनता एव यत् नेतॄणां न, कर्माणां मतं दत्तवती।
पञ्चवर्षस्य अन्तरालः, राजकारणस्य कायाकल्पः
२०२० तः २०२५ पर्यन्तं बिहारस्य राजकारणे प्रमुखः परिवर्तनः सन्धिबन्धन-आवश्यकतायाः परित्यागात् जनता-शक्तेः दृढीकृत्यं प्राप्तः। २०२० तु सर्वकारः कठिनतया जातम्, २०२५ तु जनता-लोकतन्त्रस्य आधारं दृढीकृतवन्तः। २०२० तु बिहारः 'कस्मै जीवितव्यम्?' इत्यत्र पृष्टवान्। २०२५ तु 'कः अस्माकं योग्यः?' इत्यत्र निर्णयः कृतः। इतिहासः साक्षी भवति यत् २०२० तु सत्ता दत्तवती, २०२५ तु रूपं परिवर्तितवती। बिहारः अद्य केवलं राजकारण-क्षेत्रं न, किन्तु लोकतन्त्रस्य मानदण्डः जातः।
-------------–--
हिन्दुस्थान समाचार / अंशु गुप्ता