आतङ्ककारीक्रियासु लिप्तस्य डॉ॰ शाहीन इत्यस्य भ्राता डॉ॰ परवेज इति नामधेयः आरक्षकैः निगृहीतः
लखनऊ, 11 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्यान्तकसञ्चालनविभागेन (UP ATS) जम्मू–काश्मीर–आरक्षक–विभागेन सह संयुक्तक्रियायां कृत्वा आतङ्ककारी–गतिविधिषु सम्मिलितस्य वैद्य–शाहीन–नाम्नः भ्राता वैद्य–परवेज–अंसारी इति निगृहीतः। तस्मात् पूर्वं एटीएस–नामक–दलस्
आतङ्ककारीक्रियासु लिप्तस्य डॉ॰ शाहीन इत्यस्य भ्राता डॉ॰ परवेज इति नामधेयः आरक्षकैः निगृहीतः


लखनऊ, 11 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्यान्तकसञ्चालनविभागेन (UP ATS) जम्मू–काश्मीर–आरक्षक–विभागेन सह संयुक्तक्रियायां कृत्वा आतङ्ककारी–गतिविधिषु सम्मिलितस्य वैद्य–शाहीन–नाम्नः भ्राता वैद्य–परवेज–अंसारी इति निगृहीतः। तस्मात् पूर्वं एटीएस–नामक–दलस्य सदस्यैः लखनौ–नगरं, सहारनपुरं, शामलीं च अन्यानि च स्थानेषु छापान् आरोपितवन्तः। इदानीं निगृहीतस्य परवेज–अंसारिणः विषये आरक्षक–दलस्य सदस्यैः प्रश्नाः क्रियन्ते।

वैद्य–परवेज इत्यनेन गुडम्बा–प्रदेशे स्थितायां “इंटीग्रल–विश्वविद्यालये” इति नामक–संस्थायां संवत् 2021 तमे वर्षे वरिष्ठ–निवासी–चिकित्सकस्य पदेन सेवां आरब्धा आसीत्। नवम्बर–मासस्य षष्ठ्यां तिथौ सः अकस्मात् स्व–पदात् राजीनाम–पत्रं दत्तवान्। तस्मात् पूर्वं एटीएस–दलः तथा जम्मू–काश्मीर–आरक्षक–दलः अपि मडियाव–प्रदेशे मुत्तकीपुर–नामकस्थले तस्य गृहं प्रति छापा आरोपितवन्तः। तत्र गृहे कोऽपि नासीत्, परन्तु छापामध्ये गृहात् इलेक्ट्रानिक–यन्त्राणि, कार्–यानेन सह द्विचक्र–वाहनं च, महत्वपूर्णानि च दस्तावेजानि प्राप्तानि, यान्यपि दलस्य अधिकारिणः स्व–अधीनं कृतवन्तः।

शाहीनस्य भ्राता अस्ति परवेजः।वैद्य–परवेज इत्येषः फरीदाबाद–नगरात् गिरफ्तारिता वैद्य–शाहीन–नाम्ना सह भ्राता अस्ति। लखनौ–नगरं सह सहारनपुर–चौक–प्रदेशेऽपि तस्य चिकित्सालयः अस्ति। अनुसन्धानेन एतत् प्रतिपन्नं यत् एते परस्परं सम्पर्के आसन्, दीर्घकालं संवादाः अपि जाताः। परन्तु गत–अष्टचत्वारिंशद्–घण्टाभ्यः परवेज–नामधेयः स्व–दूरभाष–यन्त्रं निरुद्धवान्।

शाहीनपितरं प्रति एटीएस–विभागेन प्रश्नाः कृताः।आतङ्ककारी–गतिविधिषु पकृता वैद्यशाहीन–नाम्नः लालबागप्रदेशस्थे गृहे मङ्गलवासरे एटीएस–तथा जम्मू–काश्मीर–आरक्षक–दलाभ्यां छापामार्जनं कृतम्। तत्र पितृनाम सईद–अंसारी इत्यनेन उक्तं यत् सा गत–अर्ध–वर्षाभ्यः परिवार–सम्पर्के नासीत्। तस्मै विश्वासोऽपि न जातः यत् सा कस्यचित् दूषितक्रियायां संलग्ना स्यात्। शाहीन–नाम्नः विषये तेन उक्तं यत् प्रयागराजे एमबीबीएस–शिक्षां प्राप्तवती आसीत्, ततः कानपुरे गणेशशंकरविद्यार्थीमेडिकल–कॉलेज् इत्यत्र सहाय्यक–प्राध्यापक–पदेन कार्यं कृतवती। संवत् 2013 तमे वर्षे सा सूचना–विना गमनं निरस्तवती, अनुपस्थितत्वात् 2021 तमे वर्षे तस्य पदत्यागः कृतः। तस्या विवाहः महाराष्ट्र–प्रदेशस्थेन जफर–हयात–नाम्ना सह जातः, किन्तु मतभेदात् पञ्चदश–वर्षाभ्यः पृथक् निवसन्ति। ततः परं सा फरीदाबादं गतवती।

आतङ्ककारी–संस्थाभ्यः सह सम्पर्के आसीत् शाहीन।फरीदाबाद–नगरात् गिरफ्तारिता वैद्य–शाहीन इत्यस्य विषये अनुसन्धाने बहवः रहस्यानि प्रकाशितानि। सा आतङ्क–संस्था “जैश्–ए–मुहम्मद्” इत्यस्य सम्पर्के आसीत्। तस्या “महिला–विङ्ग्” “जमात्–उल्–मोमिनात्” इति नामकविभागस्य जालं निर्मातुं दायित्वं दत्तं आसीत्। अत एव अल्–फलाहविश्वविद्यालयेन सह संलग्ना सत्त्वा शिक्षित–जनान् संयोजयामास।

आतङ्ककारी–मुजम्मिल्–नाम्नः च शाहीन–नाम्नः मध्ये प्रेम–सम्बन्धः आसीत्।मुजम्मिल् इति आतङ्ककारीः यदा जम्मू–काश्मीर–आरक्षकैः निगृहीतः, तदा तस्य समीपे या कार् प्राप्ता आसीत्, सा वैद्य–शाहीन–नाम्नः स्वामिनी आसीत्। तस्यां कारयाने एके–सप्तचत्वारिंशत्–राइफल् तथा कार्तूसाः अपि लब्धाः। अधुना सुरक्षा–अनुसन्धान–एजेन्सी तथा जम्मूकाश्मीर–आरक्षक–विभागः एतस्मिन् प्रकरणे शाहीनं प्रति विस्तृतपृच्छां करोति।

हिन्दुस्थान समाचार / अंशु गुप्ता