Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 12 नवम्बरमासः (हि.स.)।राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य शतपञ्चाशदधिकशततम्याः वर्षगांत्याः अवसरे जोधपुरविमानपत्तने रैलीकार्यक्रमः आयोजितः। विमानपत्तननिर्देशकः डॉ॰ मनोजउनियाल तथा सीआईएसएफसंगठनस्य उपसमादेशकः जीजीभार्गव इत्येतयोः नेतृत्वे विमानपत्तनप्राधिकरणकर्मचारिणः, सीआईएसएफसैनिकाः, विमानसेवाकर्मचारिणश्च देशभक्तिभावेन सह उत्साहपूर्वक रैलीं निर्वहन्तः आसन्।
विमानपत्तनस्य मुख्यभवनस्य बहिर्मण्डपे आयोजिते कार्यक्रमे डॉ॰ उनियाले वन्दे मातरम् इत्यस्य महत्त्वं प्रकाश्य अवदत् यत् एषः केवलं गीतः न, अपि तु अस्माकं ऐक्यस्य प्रतीकं भवति। तेन उक्तं यत् आगामिवर्षं ऐयर ऑफ यूनिटी इति नाम्ना एकतावर्षरूपेण आचर्यते।
तेन सर्वान् उपस्थितान् कर्मचारिणः सैनिकांश्च प्रति आग्रहः कृतः यत् ते वर्षपर्यन्तं यत्रकुत्रापि सन्तः अपि, एतेषु देशभक्तिपरिषदेषु सक्रियतया भागं गृह्णीयुः। सः अवदत् यत् देशप्रेमः एवंप्रकारैः कार्यक्रमैः व्यक्तः भवति।
उपसमादेशकः भार्गवः वन्दे मातरम् भारत माताकी जय इत्यादि घोषैः सर्वेषां उत्साहं वर्धितवान्। सः विमानपत्तननिर्देशकं, विमानसेवाकर्मचारिणः, विमानपत्तनस्थकर्मचारिणश्च सर्वान् कृतज्ञतया अभिनन्द्य अवदत् यत् भवन्तः अस्माकं सहयोगेन एतत् महोत्सवं सफलं कृतवन्तः।सम्पूर्णकार्यक्रमस्य मध्ये राष्ट्रभावनाया ऐक्यस्य च सन्देशः प्रबलतया अभवत्।
डॉ॰ उनियाले अस्मिन् विषये बलपूर्वक उक्तवान् यत् एते कार्यक्रमाः केवलं औपचारिकाः न, अपि तु स्वात्मनः देशे प्रति समर्पणस्य माध्यमं भवन्ति। सः अवदत् यदा देशभक्तिसम्बद्धाः कार्यक्रमाः भवन्ति, तदा सर्वेषां हृदयेषु विशेषः आनंदः उत्पद्यते।
हिन्दुस्थान समाचार