महानगरी एक्स्प्रेसे बमसम्बन्धी संभ्रमानन्तरं महाराष्ट्रस्य सर्वेषु रेल्वेस्थानकेषु उच्चसतर्कता घोषितः
मुंबईनगरम्, 12 नवंबरमासः (हि.स.)। वाराणसीतः मुंबईं प्रति गमयन्ती महानगरी एक्स्प्रेस (ट्रेनसंख्या २२१७८) मध्ये बुधवासरे प्रातःकाले यदा भुसावलस्थानकं प्राप्यते, तदा रेल्वेयात्रायां बम्बसंबन्धी अफवाहात् खलबली जातम्। घटनासूचना लब्ध्वा समस्तप्रकोष्ठानां
फोटो: महानगरी एक्सप्रेस


मुंबईनगरम्, 12 नवंबरमासः (हि.स.)। वाराणसीतः मुंबईं प्रति गमयन्ती महानगरी एक्स्प्रेस (ट्रेनसंख्या २२१७८) मध्ये बुधवासरे प्रातःकाले यदा भुसावलस्थानकं प्राप्यते, तदा रेल्वेयात्रायां बम्बसंबन्धी अफवाहात् खलबली जातम्। घटनासूचना लब्ध्वा समस्तप्रकोष्ठानां निरीक्षणं कृतम्, किन्तु किञ्चन संदिग्धवस्तु न दृश्यते इत्यस्मात् सुरक्षा विभागेन मध्य रेल्वे द्वारा श्वासः विश्रान्तः कृतः। ततः रेलवे यात्रा पुरतः प्रेषिता। एतत्पश्चात् महाराष्ट्रस्य सर्वेषु रेलवे स्थानकेषु उच्चसतर्कता घोषितः।

एतस्य घटनायाः अन्वेषणं कुरुते अधिकारीवर्गेण ज्ञातम्, यत् महानगरी एक्स्प्रेसस्य जनरल प्रकोष्ठे शौचालये 'पाकिस्तान जिंदाबाद' तथा 'आईएसआई' इति हस्तलिखित संदेशः च बम्बसम्बन्धी सूचनां लेखिता आसीत्। भुसावलस्थानकं प्राप्य पूर्वं यात्रिणे एतत् संदेशं दृष्टम्। सः तत्क्षणं गार्डं सूचितवान्। सुरक्षा विभागे सूचना प्रदत्ते अनन्तरं रेल्वे सुरक्षा बलः, रेल्वे पुलिसः च डॉग स्क्वायडसहित तत्क्षणं भुसावलस्थानकम् आगत्य।

प्रातः ८.३० वादने यदा रेलवे भुसावलस्थानकं प्राप्यते, तदा समस्त रेल्वे, डिब्बानि, सामानसंग्रहः तथा यात्रिणां पिटिकाः निरीक्षिताः। डॉग स्क्वायड तथा बम्ब निरोधकदलः गहनतया निरीक्षणं कृतम्। तथापि, किञ्चन संदिग्धवस्तु न लब्धा। ततः रेल्वे पुनः निरीक्षितं कृत्वा प्रातः लगभग ९ वादने मुंबईं प्रति प्रेषिता।

एतस्याः घटनायाः अनन्तरं भुसावल, जलगाव्, नासिक, मनमाड तथा मुंबई मंडलस्य सर्वेषु प्रमुख रेल्वेस्थानकेषु उच्चसतर्कता घोषितः। यात्रिणां मध्ये भयपरिस्थितिः दृश्यते। रेल्वे प्रशासनस्य सुरक्षा विभागेन यात्रिणेभ्यः अपील कृताः, यत् सम्भ्रमे ध्यानं न दीयताम्। अस्य संदेशः केवलं शरारत इव वा तस्य पृष्ठे किञ्चन गंभीरसाजिश अस्ति, इत्यस्य परीक्षणं निरन्तरं क्रियते। रेलवे तथा आरक्षकाः विभागेन साइबरविशेषज्ञैः सह निरीक्षणारम्भः कृतः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता