Enter your Email Address to subscribe to our newsletters

शिमला, 12 नवंबरमासः (हि.स.)।लोकनिर्माणशहरीविकासमन्त्री विक्रमादित्यसिंहः शिक्षायाः महत्त्वं प्रतिपादयन् अवदत् यत् शिक्षा व्यक्तित्वविकासाय समाजस्य च कल्याणाय अतीव आवश्यकं साधनम् अस्ति, यतः सा ज्ञानं कौशलं मूल्यनिष्ठां च संवर्धयति।
सः बुधवासरे शिमलानगरे स्थिते गेयटी-रङ्गमञ्चे दयानन्दसार्वजनिकपाठशालायाः वार्षिकपारितोषिकवितरणसमारोहे मुख्यातिथिरूपेण उपस्थितः आसीत्।
अस्मिन् अवसरि सः बालकान् अभिभावकांश्च सम्बोधितवान्, अवदच्च यत् शिक्षा केवलं व्यक्तेः कृते न, किन्तु समाजस्य समग्रविकासस्य अपि आवश्यकं साधनम् अस्ति।
विक्रमादित्यसिंहेन समारोहे वर्षपर्यन्तं विविधासु क्रियासु उत्कृष्ठतां प्राप्तान् मेधावीविद्यार्थिनः उज्ज्वलभविष्यानुकूलं अभिनन्दनं शुभाशंसनं च कृतम्।
सः अवदत् यत् शिक्षा आर्थिकसामाजिकप्रगत्योः आधारः अस्ति, या बालकान् मादकवस्तुभ्यः दूरं स्थापयन्ती, तान् यथोचितनिर्णयग्रहणक्षमा, जीवनचैलनसमर्थांश्च करोति।
सः बालकेभ्यः आह्वानं कृतवान् यत् ते शिक्षां गम्भीरतया स्वीक्रियन्तु, नशाभ्यः दूरं स्थित्वा सकारात्मकचिन्तनयुक्ताः स्वजीवनलक्ष्येषु प्रवर्तन्ताम्।
मन्त्रिणा अपि उक्तं यत् प्रदेशसरकारा शिक्षाक्षेत्रे गुणवृद्धिं प्रति प्रतिबद्धा अस्ति। तदर्थं नियमपरिवर्तनैः शासननिजविद्यालययोः मध्ये विद्यमानं भेदं निवारयितुं प्रयत्नः क्रियते, येन सर्वे बालकाः समाना गुणवत्ताशिक्षां प्राप्य उज्ज्वलभविष्यदिशि अग्रे सरन्ति।
विक्रमादित्यसिंहेन दयानन्दसार्वजनिकविद्यालयस्य प्रशंसा कृता, उक्तं च यत् एषः विद्यालयः शिमलानगरस्य अग्रणीविद्यालयानां मध्ये गणनीयः अस्ति।
सः अवदत् यत् दयानन्दसार्वजनिकविद्यालयः केवलं शिक्षायामेव न, अपि तु जीवनस्य अन्येषां पक्षेषु अपि ध्यानं ददाति, येन छात्राः जीवनसफलतां प्राप्नुयुः।
मन्त्रिणा अपि स्मारितं यत् पूर्वमुख्यमन्त्री स्वर्गीयराजवीरभद्रसिंहः सदा अस्य विद्यालयस्य कार्यक्रमेषु भागं गृह्णाति स्म, बालकान् च आशीर्वदति स्म। सः अवदत् यत् सः अपि अस्य विद्यालयस्य कार्यक्रमेषु सम्मिलितुं आमन्त्रितः, विद्यालयप्रबन्धनस्य च सदैव समर्थनकर्त्ता अस्ति।
अस्मिन् अवसरे मन्त्रिणा विद्यालयस्य वार्तापत्रस्य “इकोस् ऑफ एक्सिलेंस” इति नाम्नः लोकार्पणं कृतम्, यत् विद्यालयक्रियाः उपलब्धयश्च प्रकाशयितुं प्रयत्नः अस्ति।
विद्यालयस्य प्रधानाचार्यः अनुपम इत्याख्यः मन्त्रिणं स्वागतवान्, सः विद्यालये वर्षपर्यन्तं आयोजितानां विविधानां क्रियाणां शिक्षाक्षेत्रे च उत्कृष्टप्रदर्शनकृतानां छात्राणां विषये जानकारीं प्रदत्तवान्।
समारोहे छात्रैः रंगारङ्गसांस्कृतिककार्यक्रमाः अपि प्रस्तुताः, ये दृष्ट्वा मन्त्रिणा अतिप्रीतिः अभवत्। ततः लोकनिर्माणमन्त्रिणा विक्रमादित्यसिंहेन सांस्कृतिककार्यक्रमप्रस्तुतिकर्तृभ्यः एकत्रिंशत्सहस्ररूप्यकाणां दानं घोषितं, येन विद्यालये भाविष्यम् अधिकाः सांस्कृतिकक्रियाः प्रवर्तयितुं शक्यन्ते।
---------------
हिन्दुस्थान समाचार