गिलोयविषये शोधः बीएमसी प्लांट बॉयलाॅजी इति प्रकाशितः
वर्षा ऋतौ एकत्रितं गिलोयः औषधीयरूपेण सर्वाधिकं प्रभावी हरिद्वारम्, 12 नवंबरमासः (हि.स.)। पतञ्जलिसंस्थायाः वैज्ञानिकैः अभूतपूर्वं अनुसन्धानं कृत्वा एतत् सत्यीकृतं यत् वर्षार्तौ सङ्गृहीता गिलोय औषधीरूपेण अधिकं प्रभावशालिनी भवति। अस्मिन् अवसरि आचा
गिलोय


वर्षा ऋतौ एकत्रितं गिलोयः औषधीयरूपेण सर्वाधिकं प्रभावी

हरिद्वारम्, 12 नवंबरमासः (हि.स.)।

पतञ्जलिसंस्थायाः वैज्ञानिकैः अभूतपूर्वं अनुसन्धानं कृत्वा एतत् सत्यीकृतं यत् वर्षार्तौ सङ्गृहीता गिलोय औषधीरूपेण अधिकं प्रभावशालिनी भवति। अस्मिन् अवसरि आचार्यबालकृष्णेन उक्तं यत् चिन्तनीयम् एतत् यत् कथं प्रकृतिसम्बद्धाः अस्माकं उत्सवाः हरेलाजडीबूटीदिवसश्च विशेषायां ऋतौ एव आयोज्यन्ते। किं कारणं यत् आयुर्वेदग्रन्थेषु निर्दिष्टं यत् कस्य पौधस्य कं भागं का ऋतु सङ्ग्रहणाय योजनीया इति। किं एषां सर्वेषां विधानानां वैज्ञानिकमूलम् अस्ति, उत एषा पूर्वजानां कल्पनामात्रा। अस्मिन् अनुसन्धानसाधनेन पतञ्जलिसंस्थायाः वैज्ञानिकैः एतत् सिद्धीकृतं यत् सनातनग्रन्थेषु लिखिताः ऋषिमुनिनां चिन्तनानि, भारतसंस्कृतिसम्बद्धाः उत्सवाश्च केवलं पूर्वजानां कल्पनानाम् परिणामः न, अपि तु तेषु वैज्ञानिकदृष्टिकोणः अन्तर्निहितः आसीत्, यः भाव्यसंततीनां कल्याणं दृष्ट्वा लिखितः। अधुना समयः आगतः यत् वयं पुनः प्रकृतेः समीपं गच्छेम, सनातनसंस्कृतेः प्रति प्रत्यागच्छेम, च ग्रन्थेषु लिखितान् वाक्यानि अन्धविश्वासरूपेण न मन्यामहे, तेषु निहितं वैज्ञानिकतत्त्वं ज्ञातुं प्रयतामहे।

अस्मिन् अवसरि पतञ्जलिसंस्थायाः प्रमुखवैज्ञानिकः डॉ अनुरागवार्ष्णेयः उक्तवान् यत् आयुर्वेदस्य अनुसारं औषधीयपादपानां प्रभावशीलता तेषां अन्तर्गतेषु फाइटोकेमिकलद्रव्येषु आश्रिता अस्ति, यानि ऋतुना सह परिवर्तनं प्राप्नुवन्ति। एषः अनुसन्धानः तस्मिन् पारम्परिकज्ञानस्य वैज्ञानिकसाक्ष्यम् उपस्थापयति। सः अपि उक्तवान् यत् जडीबूटीनां सम्यग् समये सङ्ग्रहणं न केवलं तासां औषधीयप्रभावं वर्धयिष्यति, अपितु आयुर्वेदिकऔषधीनां गुणवृद्धौ अपि सहायं करिष्यति।

आयुर्वेदे अमरऔषधिरूपेण प्रसिद्धायाः गिलोयाः विषये पतञ्जलिना कृतम् एतत् वैज्ञानिकअनुसन्धानं द्विवर्षपर्यन्तं सततम् प्रयासेन सम्पन्नम्। अनुसन्धानपरिणामे रासायनिकविश्लेषणेन एषः निष्कर्षः प्राप्तः यत् वर्षार्तौ सङ्गृहीता गिलोय अधिकं प्रभावशालिनी गुणवती च भवति।

हिन्दुस्थान समाचार