गुरुकुल कांगड़ी सम विश्वविद्यालये रक्तदान शिविरम्
हरिद्वारम्, 12 नवंबरमासः (हि.स.)।उत्तराखण्डरजतजयंतीवर्षस्य अवसरं प्रति गुरुकुलकाङ्गडीसमविश्वविद्यालये एनएसएस अभियन्त्रणइकायया रक्तदानशिबिरस्य आयोजनं कृतम्। शिबिरस्य उद्घाटनं मुख्यविकासाधिकारी डॉ ललितनारायणमिश्रेण कृतम्। डॉ ललितनारायणमिश्रः उक्तवान
रक्तदान करते हुए


हरिद्वारम्, 12 नवंबरमासः (हि.स.)।उत्तराखण्डरजतजयंतीवर्षस्य अवसरं प्रति गुरुकुलकाङ्गडीसमविश्वविद्यालये एनएसएस अभियन्त्रणइकायया रक्तदानशिबिरस्य आयोजनं कृतम्। शिबिरस्य उद्घाटनं मुख्यविकासाधिकारी डॉ ललितनारायणमिश्रेण कृतम्।

डॉ ललितनारायणमिश्रः उक्तवान् यत् रक्तदानं समाजे जीवनस्य आशायाः च सञ्चारं करोति, विद्यार्थिभिः च समाजसेवायाः माध्यमेन राष्ट्रनिर्माणे योगदानं दातव्यं इति।

कुलसचिवः प्रो विपुलशर्मा इदं मानवीयं सेवाम् इति निर्दिश्य अवदत् यत् प्रत्येकः छात्रः वर्षे कमपि एकवारं रक्तदानं कर्तव्यम्।

संकायाध्यक्षः प्रो एम एम तिवारी उक्तवान् यत् रक्तदानं महादानं नाम, यत् युवानां मध्ये सामाजिकस्य उत्तरदायित्वभावनां सुदृढं करोति।

कार्यक्रमाधिकारी डॉ मयङ्कपोखरियालः तथा डॉ अश्वनी इत्युभौ रक्तदातॄणां, अध्यापकानां, स्वयंसेवकानां च आभारं व्यक्तवन्तौ।

क्रीडाप्रभारी डॉ धर्मेन्द्रबालियानः अवदत् यत् रक्तदानं समाजाय नूतनजीवनशक्तिं ददाति, तत् च क्रीडायाः सदृशं उत्साहं अनुशासनं च प्रकटयति।

ब्लडबैंकसदस्यः डॉ अमनगुप्तः तद् जीवनदानं इति अवोचत्।

शिबिरे समग्रे एकपञ्चाशत् यूनिट् रक्तं सञ्चितम् अभवत्।

एनएसएसस्वयंसेवकाः नवदीपभारद्वाजः, अशोकः, आयुष्यादवः, रमन्यादवः, ध्रुवशर्मा, नितिनजोशी च सहयोगं प्रदत्तवन्तः।

हिन्दुस्थान समाचार