देशस्य सप्तसु राज्येषु जातानाम् अष्टानाम् उपनिर्वाचन-आसनानां कृते मतगणना प्रारब्धा
नवदेहली, 14 नवंबरमासः (हि.स.)। देशस्य सप्तसु राज्येषु — जम्मू-काश्मीर, राजस्थान, झारखंड, तेलंगाना, पंजाब, मिजोरम् तथा ओडिशा — अष्टसु विधानसभामण्डल-आसनसु गतमंगलवासरे सम्पन्नेषु निर्वाचनकर्मसु अद्य प्रातः अष्टवादने एव मतगणना आरब्धा। अद्यैव बिहार-विधा
प्रतीकात्मक


नवदेहली, 14 नवंबरमासः (हि.स.)। देशस्य सप्तसु राज्येषु — जम्मू-काश्मीर, राजस्थान, झारखंड, तेलंगाना, पंजाब, मिजोरम् तथा ओडिशा — अष्टसु विधानसभामण्डल-आसनसु गतमंगलवासरे सम्पन्नेषु निर्वाचनकर्मसु अद्य प्रातः अष्टवादने एव मतगणना आरब्धा। अद्यैव बिहार-विधानसभानिर्वाचनस्य परिणामः अपि आगन्तुम् अपेक्ष्यते। बिहार-प्रदेशेऽपि मतगणनाकार्यं प्रवृत्तम् अस्ति।

भारतीयराष्ट्रनिर्वाचनायोगस्य अनुसारं जम्मू-काश्मीरस्य बडगाम-नगरोता, राजस्थानस्य अंता, झारखंडस्य घाटशिला, तेलंगानायाः जुबली-हिल्स, पंजाबस्य तरनतारन, मिजोरम्-प्रदेशस्य डंपा, ओडिशा-प्रदेशस्य नुआपाड़ा इति अष्टसु विधानसभा-आसनसु अद्य प्रातः अष्टवादने मतगणना आरब्धा।

उपनिर्वाचनेषु जम्मू-काश्मीरस्य बडगाम-आसनं अतीव चर्चान्वितम् आसीत्। अत्र उपनिर्वाचनं मुख्यमंत्री उमर-अब्दुल्ला इत्यस्य त्यागपत्रदानेन कृतम्। 2024 तमे वर्षे सम्पन्नेषु विधानसभानिर्वाचनेषु सः द्वाभ्यां आसनाभ्यां — गांदरबल् तथा बडगाम — विजयं प्राप्नोत्। अनन्तरं सः गांदरबल्-आसनं धारयित्वा बडगाम्-आसनात् त्यक्तवान्। बडगाम्-आसनस्य कृते विंशति-उम्मीदवाराः स्वसौभाग्यम् आज्ञासितवन्तः।नेशनल्-कॉन्फ्रेन्स्-दलेन आगा-महमूद इति प्रत्यासी निरूपितः। पीडीपी-दलेन आगा सैयद् मुंतजिर इति, भारतीयजनतादलेन (भाजपा) सैयद् मोहसिन् इति प्रत्यासी प्रेषितः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता