Enter your Email Address to subscribe to our newsletters

नवदेहली, 14 नवम्बरमासः (हि.स.)। देशस्य सप्तराज्येषु—जम्मूकश्मीर- राजस्थान-झारखण्ड-तेलङ्गानम्- पंजाब-मिजोरम्-ओडिशा इत्यादिषु अष्टविधानसभासु मंगलवासरे सम्पन्नेषु उपनिर्वाचनानां परिणामाः अद्य प्रकाशिताः भविष्यन्ति। अद्यैव बिहारविधानसभानिर्वाचनस्य अपि फलप्रकाशनं भवति।भारतनिर्वाचन-आयोगस्य अनुसारं जम्मू-कश्मीरस्य बडगामनगरोटा, राजस्थानस्य अंता, झारखण्डस्य घाटशिला, तेलङ्गानायाः जुबली-हिल्स, पंजाबस्य तरनतारणम्, मिजोरम् राज्यस्य डम्पा, तथा ओडिशाया: नुआपाड़ा—एतेषां निर्वाचनस्य कृते अद्य प्रातः अष्टवादने मतगणना आरभ्यते।
उपनिर्वाचने जम्मू-कश्मीरस्य बडगाम-सीता सर्वाधिकं चर्चिताभवत्। अत्र मुख्यन्मन्त्रिणः उमर-अब्दुल्ला-त्यागपत्रात् उपरि उपनिर्वाचनं कृतम्। सः २०२४ तमे वर्षे विधानसभानिर्वाचने गान्दरबल-बडगामौ इति द्वाभ्याम् आसनाभ्यां विजयं प्राप्तवान्। ततः अनन्तरं सः गान्दरबल्-आसनं धारयन् बडगाम्-आसनात् त्यागपत्रं दत्तवान्। अस्मिन् बडगाम्-उपनिर्वाचने २० प्रत्याशी स्वाधिक्यं परीक्षितवन्तः। अत्र 'नेशनल्-कॉन्फ्रेन्स् आगा-महमूदम्', 'पीडीपी आगासय्यद मुन्तजिरम् ', तथा भारतीयजनतापक्षः (भाजपा) सैय्यद-मोहसिन् इति प्रत्याशिनं प्रेषितवान्।
---
हिन्दुस्थान समाचार / अंशु गुप्ता