बिहारे मुख्यमंत्रिणः आवासस्य बहिः प्रयुक्तं बिहार मतलब नीतीश कुमार इति लिखितं फलकम्
पटना, 14 नवंबरमासः (हि.स.)। बिहारे विधानसभानिर्वाचनार्थं प्रदत्तानां मतानां गणना शुक्रवारादारभ्य प्रवर्तमानास्ति। राष्ट्रियजनतातांत्रिकगठनस्य राजग इत्यस्य रुझानेषु स्पष्टरूपेण अग्र्यस्थितिर्दृश्यते। एतस्मिन् मध्ये मुख्यमंत्रिणः नीतीशकुमारस्य निवासस
बिहार का मतलब नीतीश कुमार का लगा पोस्टर


पटना, 14 नवंबरमासः (हि.स.)। बिहारे विधानसभानिर्वाचनार्थं प्रदत्तानां मतानां गणना शुक्रवारादारभ्य प्रवर्तमानास्ति। राष्ट्रियजनतातांत्रिकगठनस्य राजग इत्यस्य रुझानेषु स्पष्टरूपेण अग्र्यस्थितिर्दृश्यते। एतस्मिन् मध्ये मुख्यमंत्रिणः नीतीशकुमारस्य निवासस्य बहिः संस्थापितः एकं फलकं सर्वेषाम् आकर्षणम् आकर्षितवत्।

मुख्यमंत्रिणः निवासस्य बहिः स्थिते फलके स्पष्टं लिखितं दृश्यते यत् बिहारस्य अर्थः नीतीशकुमारः इति। प्रातःकाले एव स्थापितः अस्यः पोस्टरः जदयू समर्थकानां मध्ये इदं भावं निर्मितवान् यत् टाइगर इति प्रसिद्धः नीतीशकुमारः अद्यापि केन्द्रीयस्थाने एव सन्ति न तु अन्त्यभागे। पूर्वं स्थापितः अन्यः पोस्टरः अपि प्रसिद्धिं प्राप्तवान् यस्मिन् नीतीशकुमारः एकेन व्याघ्रसहितं स्थिताः दृश्यन्ते तथा च दीर्घवर्णैः लिखितं आसीत् टाइगर अद्यापि जीवति इति।

चलच्चित्ररूपेण सन्निवेशितः अद्यतनः अयं पोस्टरः शक्तेः प्रभावस्य च सन्देशं सुस्पष्टं दत्तवान् इव दृश्यते। पोस्टरस्थापनस्य अनन्तरं जदयू कार्यकर्तारः नीतीशकुमारस्य निवासस्य बहिः समवेताः। उपस्थितः कश्चन कार्यकर्ता अवदत् रुझानमागतं किन्तु सन्देशः स्पष्टः नीतीशजी एव राजन्यां खलु असलिः टाइगरः।

पोस्टरदर्शनानन्तरं मार्गचारिणः अपि स्वयान् वाहनानि स्थगयित्वा तस्य चित्रग्रহণं कर्तुम् आरब्धवन्तः। केचित् केवलं टाइगरपोस्टरं द्रष्टुं गृहात् बहिः आगतवन्तः यः लघुकालेन एव सामाजिकमाध्यमेषु प्रसृतः। निर्वाचनायोगेन प्रकशितेषु अद्यतनाङ्केषु अनुसारं राष्ट्रियजनतांत्रिकगठनं राजग इति सधन्यं सप्तनवतिशताधिकैकनवतिस्थानेषु अग्र्यं वर्तते।---------------

हिन्दुस्थान समाचार