Enter your Email Address to subscribe to our newsletters

-डॉ. आशीष वशिष्ठः
पञ्चदशे नवेम्बरमासीये द्विसहस्रतेएकेविंशत्युत्तरनवे वर्षे प्रधानमन्त्रिणा नरेन्द्रमोदिना झारखण्डराज्यस्य खूंटीजनपदस्य तस्मिन् ग्रामे आगमनम् आसीत यत्र अद्यावधि राष्ट्रस्य कश्चन प्रधानमन्त्रिणा नागतपूर्वम्। तस्य ग्रामस्य नाम आसीत उलिहातु इति। एतत एवासीत लोकनायकभगवतः बिरसस्य मुण्डस्य जन्मस्थानम्। धरत्याः पिता इति ख्यातस्य भगवान् बिरसा मुण्डस्य प्रतिमायाः पुरतः पुष्पाञ्जलिं समर्प्य प्रधानमन्त्रिणा मोदिनाम्ना तस्य जन्मभूमेः मृत्तिकां पवित्रतया मत्वा तया तिलकं कृतम्।
भगवान् बिरसा मुण्डस्य जन्म पञ्चदशे नवेम्बर मासे अष्टसप्तत्युत्तरअष्टशतः वर्षे उरांवप्रदेशे जातम् यत् अधुना झारखण्डराज्यस्य भागः अस्ति। भगवान् बिरसा मुण्डः केवलं स्वतन्त्रतासेनानी नासीत किन्तु आदिवासीसमाजस्य गौरवः जननायकः सामाजिकन्यायस्य प्रतीकः च आसीत। एकः सामान्यः बालकः केवलं पञ्चविंशतिवयस्कः सन् कथं भगवान् बिरसा मुण्डः अभवत इति न विस्मर्तव्यम्। तस्य सादगी साहस आदिवासीजनहिते समर्पणभावः च तं धरत्याः पिता इति पदवीनां प्राप्तौ प्रतिष्ठापितवन्तः।
तेन अङ्ग्रेजाधीनतायाः विरुद्धं स्वरेण प्रतिकार्य समाजे जागरणम् उद्बोधितम्। सः अष्टनवत्युत्तरअष्टशततम् वर्षे उल्गुलान नामकं जनान्दोलनं आरब्धवान यत्र ब्रिटिशशासनविरुद्धं आदिवासिस्वाधिकाराणां पक्षे च उदात्तम् आव्हानम् अकारि। भगवान् बिरसा मुण्डेन ईसाईधर्मप्रसारस्य धर्मान्तरणस्य च तीव्रं विरोधं कृतम् यतः तेन मन्यते स्म यत् एते प्रयासाः आदिवासीसंस्कृतिं स्वपरिचयं च नाशयन्ति। ते आदिवासीजनानां अधिकाररक्षणार्थं संस्कृतिरक्षणार्थं समाजजागरणार्थं च नानाप्रकारेण प्रयत्नान् कृतवन्तः।
जमीन्दारानां अङ्ग्रेजाधिपतिनां च शोषणनीतेः विरोधेन उल्गुलान नाम महान् प्रतिकारः कृतः। धरत्याः पिता इत्यस्य प्रयासं दृष्ट्र ब्रिटिशसेनया विसंहत्य वर्षे द्विसहस्रपर्यन्ते ते रांचीकारागारे स्थापिता। तत्र तेषु बहवो अमानवीयव्यवहारा कृताः तथापि भगवान् बिरसा मुण्डस्य धैर्यं न कदापि शिथिलम् अभवत। सः कारागारेऽपि स्वसहचरान् प्रेरयति स्म उवाच च यत् अस्माकं भूमेः स्वातन्त्र्यस्य रक्षणार्थं एषा आहुति अनिवार्या। नवमे जून मासे द्विसहस्रवर्षे कारागारे एव तस्य देहमुक्तिः अभवत।
एकोनत्रिंशे नवेम्बर मासे द्विसहस्रतेत्रिंशदुत्तरद्विसहस्रविंशतितमे वर्षे मनकीबात नाम शृङ्खलायाः षडुत्तरसहस्रपरं शतम् भागे प्रधानमन्त्रिणा मोदिनाम्ना उक्तम् यत् भगवान् बिरसा मुण्डा सर्वेषां हृदये वसन्ति। सच्चं साहसं किम् नाम किन्तु स्वसंकल्पे स्थितिः कति दृढा इति तस्य जीवनम् एव शिक्षां ददाति। ते विदेशीशासनं न कदापि स्वीकृतवन्तः। ते तादृशं समाजं द्रष्टुम् इच्छन्ति स्म यत्र अन्यायस्य किञ्चिदपि स्थानं न स्यात्।
धरत्याः पितुः आदर्शाः स्पष्टं दर्शयन्ति यत् तेषां संकल्पः आदिवासीसंस्कृतिगौरवस्य रक्षणम् सामाजिकसुधारः जलजंगलभूमेः संरक्षणं च आसीत। चतुर्विंशे अक्टूबर मासे द्विसहस्रएकविंशतितमे वर्षे मनकीबात मध्ये प्रधानमन्त्रिणा मोदिनाम्ना प्रोक्तम् यत् भगवान् बिरसा मुण्डा नित्यं दीनदुःखितानां साहाय्ये अग्रिमपंक्तौ स्थिताः। सामाजिकदोषान् निवारयितुं समाजं शिक्षितवन्तः।
मोदिसरकारा बिरसा मुण्डस्य आदर्शपथं अनुसृत्य आदिवासीजनजातीनां उत्थानाय सशक्तीकरणाय संस्कृतिविरासत्संरक्षणाय च नानाविधाः योजनाः आरब्धाः। जनजातीयसमाजस्य हितार्थं तेषां समर्पणं ऐतिहासिकम् इति ख्यातम्। देशस्य आद्यं जनजातीयस्त्रीराष्ट्रपतिपदं द्रौपदीमूर्मु नाम्नी महनीयां व्यक्तिं प्रधानमन्त्रिणा मोदिनाम्ना समुत्सारितम्। अनुसूचितजनजातीनां आरक्षणकालवृद्धिः नूतनानां जातीनां समावेशः मंत्रालयस्य बजटवृद्धिः इत्यादिद्वारा सरकारस्य प्रतिबद्धता प्रत्यक्षम्।
प्रधानमन्त्रिणा मोदिनाम्ना जनजातीयसमुदायानां इतिहासे गौरवकथानां राष्ट्रीयचेतनायां स्थापित्यर्थं जनजातीयगौरववर्षस्य घोषणां कृतवती। प्रतिवर्षं पञ्चदशे नवेम्बर मासे जनजातीयगौरवदिवसस्य आयोजनम् आरब्धम्। जनजातीयमंत्रालयस्य बजटविनियोगः चतुर्सहस्रचतुर्णवतिसप्तत्युत्तरनवतिः कोटिरूप्यकभ्यः वर्तमाने वर्षे पञ्चदशसहस्रनवशतमेकाशीत्यधिककोटिरूप्यकपर्यन्तं प्राप्तः।
प्रधानमन्त्रीजनजातीयग्रामीणोन्नतियोगनाम योजना यां धरत्याः पिता ग्रामोत्कर्ष अभियान इति अपि कथ्यते अस्ति तस्य लक्ष्यं पञ्चकोट्यधिक आदिवासीजनान् आवासं शिक्षां स्वास्थ्यं कृषिउन्नतिं च साधयन् लाभप्रदानम्।
आदिवासीसंस्कृतिपरम्परायाः संरक्षणार्थं पञ्चदशे नवेम्बर मासे जनजातीयगौरवदिवसः निर्दिष्टः। आदि महोत्सवेन आदिवासीउत्पादानां विपणनाय राष्ट्रीयमञ्चं प्रदत्तम्। वर्षे द्विसहस्रचतुर्दशोत्तरविंशतितमे मोदिनाम्ना समाजन्यायप्रतीके भगवान् बिरसा मुण्डा नाम्नि डाकटिकटः प्रकाशितः। सः केवले धरत्याः पितुः वीरतायाः स्मरणं न करोति अपि तु जनजातीयसमुदायस्य उत्थाने प्रधानमन्त्रिणः समर्पणं प्रदर्शयति।
मोदिसरकारायाः प्रयत्नैः आदिवासीविद्यार्थिनां शिक्षास्तरः उन्नतो जातः यत्र साक्षरता वर्षे द्विसहस्रएकादशे उन्नपञ्चाशत् शतम् प्रतिशतात् द्विसहस्रएकविंशतिवर्षे एकसप्ततिः दशमांशप्रतिशतपर्यन्तम् आरूढा। उपाध्यायस्थानानि विशेषशिक्षाकराणि च आईआईटीदिल्ली एम्सदिल्ली च संस्थानानि प्रदत्तानि। वनधन योजना आदिवासीजनानां जीविकोपार्जनाय महत्त्वपूर्णं साधनं जातम्।
आदिवासिस्वातन्त्र्यसेनानां योगदानाय दश जनजातीयसंग्रहालयानां निर्माणं अनुमूदितम्।
वर्षे द्विसहस्रद्वाविंशतितमे राजगदलेन राष्ट्रपतिनिर्वाचनार्थं यत्र नामोद्दिष्टं तत् आदिवासीसमाजात् एव आसीत। एतत् पूर्त्यर्थं राष्ट्रस्य परमः गौरवः यत् अधुना भारतस्य सर्वोच्चसंवैधानिकपदे आदिवासीसमाजस्य पुत्री द्रौपदीमूर्मु विराजते। पूर्वसरकाराः आदिवासीसमुदायस्य प्रति महान् अन्यायं कृतवन्त्यः इति दुःखेन वक्तव्यम्। मोदिसरकारायां तु आदिवासीजनाः राष्ट्रस्य प्रगतिपथे सशरीरं समाविष्टाः सन्ति।
लोकनायकम् बिरसा मुण्डं यः संघर्षः तस्य जीवनम् अस्मान् निराशायां बलं दत्ते हताशायां मार्गं दर्शयति। अस्याः वार्षिकीोत्सवस्य प्रयोजनम् केवलं तस्य महापुरुषस्य स्मरणं नास्ति किन्तु सामाजिकन्यायस्य समतायाः चेतनायाः च संवर्धनम् अपि। धरत्याः पितुः जीवनं उक्तिं दत्ते यत् अन्यायेन विरोधेन दृढसंकल्पेन सामूहिकप्रयासेन सामाजिकपरिवर्तनम् अनिवार्यम्।
प्रधानमन्त्रिणा मोदिनाम्ना चतुर्विंशे फरवरी मासे द्विसहस्रएकोनविंशतितमे मनकीबात मध्ये उक्तम् यत् युवजनानां प्रेरणाप्राप्तये यदि कश्चित् आदर्शः आवश्यकः तर्हि भगवान् बिरसा मुण्डः एव तासां प्रेरणा। तेन दुर्व्यसनशून्यजीवनम् अन्धविश्वासत्यागः भूमेः स्वाभिमानरक्षणम् च जनजातिसमाजाय उपदिष्टम्। शोषणविरोधेन स्वस्वरं दत्तवान् बेगारिप्रथां निवारितवान्। भगवान् बिरसा मुण्डस्य आदर्शानां जनजनप्रसारणमेव तस्य सर्वोच्चा श्रद्धाञ्जलिः इत्युक्तम्।
लेखकः स्वतंत्रटिप्पणीकरः
---------------
हिन्दुस्थान समाचार