बिहार विधानसभानैर्वाचनीयपरिणामस्य महत्त्वम्
सियाराम पांडेयः ''शांतः'' बिहारप्रदेशीयाः जनाः अत्यन्तं लोकतन्त्रप्रियाः सन्ति। तेषां बुद्धि विवेकं लघुतया न अवगन्तुं शक्यते। एषः प्रान्तः बौद्धिकानां निवासभूमिः। न केनापि ऋणं ध्रियते, सूदेन सह एव प्रत्यर्पयति। बिहारस्य जनः निरर्थकं निर्णयं न कर
सियाराम पांडेय 'शांत'


सियाराम पांडेयः 'शांतः'

बिहारप्रदेशीयाः जनाः अत्यन्तं लोकतन्त्रप्रियाः सन्ति। तेषां बुद्धि विवेकं लघुतया न अवगन्तुं शक्यते। एषः प्रान्तः बौद्धिकानां निवासभूमिः। न केनापि ऋणं ध्रियते, सूदेन सह एव प्रत्यर्पयति। बिहारस्य जनः निरर्थकं निर्णयं न करोति। तस्य मनः विकासं प्रधानतया मन्यते तथा राज्यहिताय महतामपि निर्णयान् कर्तुं न संकुचति। महात्मा गान्धिनः अपि आङ्ग्लाइः विरुद्धं संघर्षस्य घोषणां चम्पारणभूमौ एव आरब्धवन्तः। एषा भूमिः मण्डन मिश्र विद्यापति रामधारी सिंह दिनकर फणीश्वरनाथ रेणु हजारी प्रसाद द्विवेदी इत्यादीनां प्रसिद्धानां विदुषां काव्यकाराणां च जन्मभूमिः। बिहारम् आन्दोलनेषु प्रतिकारकर्मणि च अग्रगण्यं प्रदेशः। न च लोकलुभावनैः वाक्यैः मोहितुं शक्यते अन्तराय उत्पन्नेन अस्त्रस्य भयेन च तु कदापि न भीतं भवति।

यदा यदा लोकतन्त्रे भ्रान्तिप्रायाः परिस्थितयः उद्भूताः तदा तदा बिहारस्य जनाः अग्रिमेषु पङ्क्तिषु स्थित्वा देशे मार्गदर्शककर्तव्यं निर्वहन्ति स्म। नवीनाः चुनावपरिणामाः अपि एतदेव प्रमाणयन्ति। अत्र परिणामाः प्रकटयन्ति यत् युवा जनाः केवलं युवा नेतृण्ड प्रति न प्रीति कुर्वन्ति अपि तु वृद्धानां मानं कर्तुं जानन्ति।

नीतिश कुमार इत्यस्य नेतृत्वे बिहारप्रान्ते सुव्यवस्थां प्रस्थापयितुं, तां च विकासस्य सूत्रे बद्धुं यत् प्रयत्नं कृतं तत् उपेक्षितुं बिहारवासिनां कृते कृतघ्नतास्वरूपं स्यात्।

अपि तु राजदनेता तेजस्वी यादव स्वचुनावरैलिषु स्वजनकं जननीं च मानयितुं विस्मृतवन्तः इव दृश्यन्ते स्म। स्वीयैः पोस्टरचित्रेषु अपि पितुः लालयस्य अल्पं चित्रं दत्वा स्वयमेव नूतनपीढ्याः प्रतीकत्वेन प्रस्तुतुं यतमानः आसीत्। एतत् बिहारजनानां न रोचते स्म। एनडीए पक्षे एतत् तस्य प्रयत्नं जंगलराजस्य पापस्य आच्छादनस्य प्रयास इति अभिहितम्।

अतीतानि विंशतिवर्षाणि नीतिश कुमार एव बिहारस्य सत्ताकेन्द्रे आसन्। यदि जनता punarapi तं सत्ताधिकारिणं कर्तुम् अङ्गीकृतवती तर्हि तस्य विशेषार्थः अस्ति। अस्य वर्षस्य परिणामाः निर्देशयन्ति यत् एनडीएदलेन कृतस्य प्रचारस्य पक्षे बहवः मतदातारः अनुमोदनमुहरं दत्तवन्तः। नीतिश कुमार पुनः जनविश्वासं जितवन्तः इति स्वीकरोति सर्वः।

दीर्घकालं विपक्षः अभ्यवस्थितः आसीत् यत् नीतिश कुमार विरुद्धलहरी उत्पन्ना अस्ति इति। किन्तु जनता सर्वम् अवगच्छति स्म। न तु तेजस्वीराहुलयोः वाक्यैः मोहिता अभवत्। युवजनः विकासेन सह सर्वांगीणसहयोगभावं स्वचिह्नेन प्रदर्शितवान्, जातिधर्मादिभ्यः अधिकं महत्वं सुशासनाय विकासाय च दत्तवान्।

नीतिश कुमार अनेन दशमवारं मुख्यमन्त्री पदं प्राप्स्यते।

चुनावस्य प्रथमे द्वितीये च चरणयोः स्त्रीणां बृहदं मतदानं दृष्टं, येन स्पष्टं अभवत् यत् परिणामाः आश्चर्यजनकाः भविष्यन्ति। वर्षे 2020 प्राप्तं जदयू दलस्य मतशतं तु इदानीं बहु वर्धितम्। स्त्रीशक्तिसम्बद्धाः योजनाः अपि लाभदायिनीः अभवन्।

विपक्षमहागठबन्धनं तु दीर्घकालं मतभेदैः बाधितं आसीत्। असमयेन सहमतीयं न जातम्। अस्य परिणामः एनडीएदलेन सुखेन लब्धः।

राजगदलेन स्पष्टं कृतम् यत् द्वययन्त्रशक्ति सरकारैव बिहारं जंगलराजात् रक्षितुं शक्नोति। चिरागपासवान तथा जीतनराममांझी इत्येतयोः दलयोरपि सम्यक् प्रदर्शनं जातम्।

तेजस्वीयादवस्य भ्रष्टाचारप्रसङ्गः, वक्फविधेयकतत्पर्यये विवादः छठपूजासम्बन्धी राहुलस्य आपत्तिजनकवाक्यम् इत्यादयः परिणामे प्रभावदायकाः अभवन्। तथापि राजदकृतम् मुस्लिम यादव समीकरणं न सफलम् अभवत्। अपि तु भाजपा दलस्य महिला युवा समीकरणं सुसिद्धम्।

शेषतः विपक्षस्य घोषणापत्रं तेजस्वीप्रण इति नाम्ना प्रकाशितम्, यस्मात् स्पष्टं अभवत् यत् सहदलीनां तेषु स्थानं न्यूनं भवेत्।

समग्रे निष्कर्षे उच्यते यत् विपक्षदलाः यदि अस्य परिणामस्य विषये सत्यं मन्थनं कुर्वन्तः स्युः स्वदोषान् परिष्कारयेयुः विकासराजनीतिं सम्यक् अवगच्छेयुः तर्हि भवितव्यम् अन्यथा न।

---------------

हिन्दुस्थान समाचार