Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 14 नवंबरमासः (हि.स.)।ढाकानगरे सम्पन्नस्य एशियन आर्चरी चेम्पियनशिप इति स्पर्धायां भारतदेशेन अद्य शुक्रवासरे अतिशयम् उज्ज्वलम् उत्कृष्टं च प्रदर्शनं कृत्वा अनेकानि ऐतिहासिकसिद्धयः अर्जिताः। पेरिस ओलिम्पिकस्पर्धायां भागग्रहणकर्तारौ बी धीरजः अंकिता भावक च प्रथमपुरुषार्थे एव प्रथमपुंसौ प्रथमस्त्रियौ च भारतीयौ रिकर्वतीरन्दाजौ अभवताम् ययोः एतस्य प्रतिष्ठितस्य चेम्पियनशिप इत्यस्य व्यक्तिगते स्वर्णपदकस्य जयः जातः।
महिलारेकर्वफाइनलस्पर्धायां अंकितया कोरियादेशस्य पेरिस ओलिम्पिकपदकविजेत्री नाम सुह्योन इति ७ ३ इत्यनेन पराजिता महान् उलटफेरः कृतः।
पुरुषवर्गस्य फाइनलस्पर्धायाम् अपि धीरजेन स्वसखं राहुलं ६ २ इत्यनेन पराभव्यात् स्वर्णपदकम् अर्जितम्।
पुरुषटीमेन शूटऔफ् इत्यस्मिन् कोरिया पराजितः
पूर्वमेव भारतस्य पुरुषरिकर्वटीम यशदीप भोघे अतनुदास राहुल इति एतेन रोमांचकस्य शूटऔफ् इत्यस्मिन् कोरियाटीम ५ ४ इत्यनेन पराजिता स्वर्णपदकम् अलभत।
प्रारम्भिकौ द्वौ सेट् ५६ ५६ इत्यनेन समौ जातौ। तृतीये सेट् कोरियाया ५७ ५१ इत्यनेन अग्रगमनम्।
चतुर्थे सेट् भारतदेशेन ५७ ५३ इत्यनेन विजयः प्राप्य स्पर्धा शूटऔफ् पर्यन्तम् नीतम्।
शूटऔफ् इत्यस्मिन् उभयटीमा २९ २९ इत्येतत् स्कोर् कृतवन्ती किन्तु भारतस्य तीरः केन्द्रस्य अत्यधिकं समीपे जातः अतः भारताय स्वर्णलाभः अभवत्।
मिक्स्डटीम चतुर्थस्थानम् प्राप्तवती
मिक्स्डटीमस्पर्धायाः कांस्यपदकमुकाबल्यां भारतम् अंशिका कुमारी यशदीप भोघे इति कोरियाया जांग मिनही सियो मिंगी इति संयुक्तद्वारा ६ ० इत्यनेन पराजितम्।
कोरियादेशेन क्रमशः ३८ ३५ ३८ ३७ ३९ ३४ इत्येतेन त्रयः सेटाः निरन्तरं विजिताः भारतं पदकात् दूरम् अनैषीत्।
भारतदेशः शीर्षे जातः षट् स्वर्णानि प्राप्तानि
संग्रहे भारतदेशेन कोरियदेशेन च दश दश पदकानि प्रापितानि तथापि भारतस्य षट् स्वर्णपदकैः शीर्षस्थानम्। कोरियादेशं केवलम् द्वौ स्वर्णपदकौ लब्धौ। भारतदेशेन रिकर्व कम्पाउन्ड इति उभयविभागयोः पञ्च पञ्च पदकानि प्राप्तानि।
परिणामाः
रिकर्व व्यक्तिगतः
पुरुषवर्गः
सेमिफाइनल् बी धीरजेन जांग चैह्वान कोरिया इति ६ २ इत्यनेन पराजितः।
राहुलेन सियो मिंगी इति ६ ० इत्यनेन पराजितः।
फाइनल्
बी धीरजेन राहुलं ६ २ इत्यनेन पराजितः
२८ २८ २९ २६ २८ २८ २८ २६ इत्यनेन।
महिलावर्गः
सेमिफाइनल् अंकिता भावकै दीपिकां कुमारीम् ६ ५ इत्यनेन पराजिता
शूटऔफ् ९ स्टार ९ सङ्केतम् केंद्रसमीपत्वात् विजयः।
नाम सुह्योन इति सञ्जीतां ६ ० इत्यनेन पराजिता।
फाइनल्
अंकिता भावकै नाम सुह्योन कोरिया इति ७ ३ इत्यनेन जयः
२९ २७ २६ २६ २६ २८ २९ २८ २९ २८ इत्यनेन।
कांस्यः
संगीता दीपिकां कुमारीम् ६ ५ इत्यनेन पराजिता
शूटऔफ् १० स्टार १०।
टीम पुरुषवर्गः
स्वर्णपदकम् भारतं यशदीप भोघे अतनुदास राहुल
कोरिया सियो मिंगी किम येचान जांग जीहो
इति ५ ४ इत्यनेन पराजितम्
५६ ५६ ५६ ५६ ५१ ५७ ५७ ५३
शूटऔफ् २९ स्टार २९।
मिक्स्डटीम कांस्यस्पर्धा
कोरिया जांग मिनही सियो मिंगी
भारतम् अंशिका कुमारी यशदीप भोघे इति ६ ० इत्यनेन जयम्
३८ ३५ ३८ ३७ ३९ ३४।
---------------
हिन्दुस्थान समाचार