भारते शतवर्षपर्यन्तं मोदीयोगीनादः निनादिष्यति — इति सुरेशखन्ना उक्तवान्।
बलिया, 14 नवंबरमासः (हि.स.)। बिहार-विदानसभा-निर्वाचने एनडीए-संघाय प्राप्ता प्रचण्ड-जयः दृष्ट्वा उत्साहितः उत्तरप्रदेशस्य वित्तमन्त्री सुरेशखन्ना अवदत् यत् “भारते शतवर्षपर्यन्तं मोदी–योगी–नादः निनादिष्यति।” सः शुक्रवासरे बलियानगरे अखिलभारतीय-विद्य
सुरेश खन्ना


बलिया, 14 नवंबरमासः (हि.स.)।

बिहार-विदानसभा-निर्वाचने एनडीए-संघाय प्राप्ता प्रचण्ड-जयः दृष्ट्वा उत्साहितः उत्तरप्रदेशस्य वित्तमन्त्री सुरेशखन्ना अवदत् यत् “भारते शतवर्षपर्यन्तं मोदी–योगी–नादः निनादिष्यति।”

सः शुक्रवासरे बलियानगरे अखिलभारतीय-विद्यार्थिपरिषदः गोरक्ष-प्रान्तस्य पञ्चषष्टितमस्य प्रान्तीय-अधिवेशनस्य उद्घाटनं कृत्वा माध्यमैः सह संवादं करोतिस्म। सुरेशखन्ना अवदत् यत् बिहार-जनता एनडीए-संघाय अद्वितीय अतिशयेन मतानि दत्तवती। बिहारस्य प्रचण्ड-विजयः एनडीए-संघस्य जन-आशीर्वादरूपेण स्वीकृतः।

सः अवदत् यत् आगत्यमानकाले देशे यत्र कुत्रापि निर्वाचनं भविष्यति तत्र प्रत्येक-राज्ये एनडीए एव आगमिष्यति।

इदानीम् एव जनैः अवगन्तव्यम् यत् यदि कश्चन सद्-शासनं दातुं शक्तः, विकास-यानस्य च चक्रं शीघ्रतया परिवर्तयितुं समर्थः, तर्हि सः एनडीए एव। अग्रे सः अवदत् यत् 2027 तमे वर्षे उत्तरप्रदेशे अपि बिहारस्य इव प्रचण्ड-विजयः भविष्यति। विपक्षी-दलैः एसआईआर विषये भ्रान्तिः प्रसारितुं प्रयत्यमानाः आसन्, किन्तु तत्र निर्वाचन-आयोगेन निष्पक्षं मतदानम् आयोजितम्। विपक्षस्य नकारात्मक-प्रचारं बिहार-जनता पूर्णतया निरस्यत।

हिन्दुस्थान समाचार / Dheeraj Maithani