Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, १४ नवम्बरमासः (हि.स.)। बिहारविधानसभायाः २४३ आसन्देषु कृते ४६ केन्द्रेषु मतगणना वर्तमानम् अस्ति। आरम्भिकद्व्यर्धहोरान्तरम् 225 आसन्देषु प्राप्तेषु पूर्वसंकेतेषु राष्ट्रीयजनतान्त्रिकगठबन्धनम् (राजग) १६२ आसन्देषु, महागठबन्धनम् ५९ आसन्दीषु च अग्रे वर्तते। निर्वाचनायोगस्य अधिकृतसूचनां प्रति जदयू ७१ आसन्देषु अग्रे अस्ति—यत् २०२० वर्षस्य विधानसभा–निर्वाचने तुल्यं दृष्ट्वा अत्युत्तमं मन्यते। भारतीयजनतापक्षः (भाजपा) ६९ आसन्देषु अग्रगण्यः। तस्मात् अपि एलजेपी (रामविलास) १७ आसन्देषु प्रगत्या सर्वान् विस्मापितवती। हम ४ तथा आरएलएम १ आसन्दे अग्रे स्तः।
अस्यां विपक्षीयस्थितौ महागठबन्धनं नूनं महतः आघातस्य अनुभवमिव करोति। महागठबन्धनस्य वर्तमानाग्रता केवलं ५९ आसन्दस्य यत्र राजद ४३, कांग्रेस् ९, सीपीआई (एमएल) ५, सीपीआई १, सीपीएम १ आसन्देषु स्थितम्। २०२० वर्षस्य परिणामैः तुल्यं दृष्ट्वा एषा संख्या न्यूनतम्, येन तेषां स्थिरता दुर्बला दृश्यते।
अन्यदलीयस्थितौ ५ आसन्देषु अग्रगत्या दृश्यन्ते। जेएसपी, एआईएमआईएम, जेएसजेडी, टीपीपी एतेषु प्रत्येकं १ आसन्दे अग्रे वर्तते। बीएसपी तु अद्यापि कोषा न उद्घाटितवती। आद्य पूर्वसंकेतेषु स्पष्टं यत् राजग प्रबलबहुमतसमेतं शासनस्य पुनरागमनम् अन्वेति। अन्तिमपरिणामाः न आगच्छन्तः यावत् परिवर्तनसंभावना अस्ति, तथापि वर्तमानसंख्या एनडीए पक्षं प्रति दृढं संकेतयति।
हिन्दुस्थान समाचार / Dheeraj Maithani