बिहारनिर्वाचनम् - आरंभिकोत्साहे राजगाय प्रचंडं बहुमतम्
पटना, 14 नवम्बरमासः (हि.स.)। बिहारराज्ये सर्वासु द्विशत्चत्वारिंशत् त्रिसद्विधानसभाासनेषु मतगणना प्रवर्तते। आदौ चतुर्षु घण्टासु प्राप्ताः रुझानाः दर्शयन्ति यत् भारतीयजनतापक्षस्य नेतृत्वे वर्तमानः राष्ट्रियजनतान्त्रिकगठबन्धनं प्रचण्डबहुमतं प्राप्न
बिहार विधानसभा की 243 सीटों की मतगणना की प्रतिकात्मक फोटो


पटना, 14 नवम्बरमासः (हि.स.)।

बिहारराज्ये सर्वासु द्विशत्चत्वारिंशत् त्रिसद्विधानसभाासनेषु मतगणना प्रवर्तते। आदौ चतुर्षु घण्टासु प्राप्ताः रुझानाः दर्शयन्ति यत् भारतीयजनतापक्षस्य नेतृत्वे वर्तमानः राष्ट्रियजनतान्त्रिकगठबन्धनं प्रचण्डबहुमतं प्राप्नोति इति। अत्र भाजपाः पंचाशीत् अधिकाः अंशाः अर्थात् पञ्चाशीत् स्थानानि अग्रे सन्ति जदयू षट्षष्टितमधिकसप्ततिपदेषु अग्रे तथा लोजपा राबि नाम पक्षः विंशतिस्थानेषु अग्रे।

निर्वाचनआयोगस्य अन्वये सर्वेषु द्विशत्चत्वारिंशत् त्रिसद्विधानसभाासनेषु राजग पक्षः एकनवतिशताधिकं स्थानम् अग्रे स्थापयति। द्वादशवादनपञ्चदशमिनिट् पर्यन्तम् उपलक्षितेषु आंकडेषु भाजपाः पञ्चाशीत् स्थानानि जदयू षट्षष्टितमधिकसप्ततिस्थानानि लोजपा आर् द्विशतं हम् चारि आर् एल् एम् त्रयम् स्थानानि अग्रे सन्ति।

अन्यत् तु महागठबन्धनस्य पक्षे प्रतिकूलरूपं दृश्यते। राष्ट्रजनतादलः पञ्चत्रिंशत्स्थानेषु अग्रे, कांग्रेस दलः षट्स्थानेषु, सीपीआई एम एल् सप्तसु, सीपीएम एकस्मिन्, वीआईपी एकस्मिन्न् स्थानि अग्रे विद्यते।

मोकामा क्षेत्रे जदयू पक्षस्य अनन्तसिंह नाम नेता पञ्चसहस्रपञ्चशतसंख्यया अग्रे सन्ति। अस्मिन् उष्णप्रतिस्पर्धायुक्ते क्षेत्रे प्रथमपर्यायस्य गणनायाम् एव अनन्तसिंहः पूर्वस्थिता वीणादेवीं अतिक्रम्य अग्रिमस्थानम् अलभन्त। पञ्चसु राउण्ड् इति गणनापर्यायेषु अनन्तसिंहः पञ्चसहस्रपञ्चचत्वारिंशत् षट् मतानां अग्रता प्राप्तवन्तः। तस्य प्राप्तमतानि एकनवतिशतं पञ्चविंशतिशतं चत्वारिंशत् च, वीणादेव्याः पुनः त्रयोदशसहस्रनवशतमतानि प्राप्तानि। अस्मिन् क्षेत्रे जनसुराज दलस्य प्रियदर्शी पीयूष एव केवलं द्विसहस्रचतुर्षत्सप्तत्रिंशत् मतान्य् आसीत्।

अनन्तसिंह सूरजभानसिंह च उभौ भूमिहारजात्याः भूतपूर्वप्रभावशालिनौ नेतारौ स्तः।

झंझारपुर क्षेत्रे राजग पक्षस्य भाजपानामनियतनीतिशमिश्रो प्रारम्भिकरुझानेषु प्रतिद्वन्द्वी महागठबन्धनस्य रामनारायणयादवं स्पष्टपूर्वकं अतिक्रम्य अग्रे सन्ति। तृतीयपर्यायगणनाया अनन्तरं नीतीशमिश्रो एकादशसहस्रसप्तद्वयाधिकं मतसंख्या प्राप्त्य षट्सहस्रषट्षष्ट्यधिकं मतानां अग्रता प्राप्तवन्तः। रामनारायणयादवे चतुस्सहस्रत्रयशतचत्वारिंशतं मतान्य् अवाप्तानि जनसुराजदलीयस्य केशवचन्द्रभण्डारिणः नवशत्चतुःषष्टिः मतानि प्राप्तानि। प्रथमपर्याये अपि नीतीशमिश्रः द्विसहस्रपञ्चशतानि मतानि अधिकानि लब्ध्वा अग्रिमस्थितिम् आप। रामनारायणयादवे तदा सप्तद्विशताधिकं मतानि केशवचन्द्रभण्डारिणः द्विशतत्रयाधिकानि मतानि।

राजदस्य प्रमुखनेता तेजस्वीयादवः ये महागठबन्धनस्य मुख्यमन्त्रिपदस्य अभ्यर्थित्वेन अपि सन्ति ते राघोपुर विधानसभा क्षेत्रे पञ्चमे परिक्रमे अनन्तरं पृष्ठतः दृश्यन्ते। गायकगीतिकारेषु प्रसिद्धा मैथिल्ठाकुर नाम नेतृभिः याः प्रथमवारं भाजपातः प्रत्याशीभूत्वा प्रतिस्पर्धन्ति ताः अलीनगर क्षेत्रे अग्रस्थिता दृश्यन्ते। महुआ क्षेत्रे तेजप्रतापयादवः दशसहस्राधिकमतसंख्यया पृष्ठतः स्थिताः।

---------------

हिन्दुस्थान समाचार