उत्तरप्रदेशस्य राजनीतौ प्रभावयिष्यन्ति बिहारस्य परिणामाः
लखनऊ, 14 नवंबरमासः (हि.स.)।बिहारराज्ये सम्पन्नविधानसभानिर्वाचनस्य मतगणना प्रवर्तमानम् अस्ति। परिणामेषु प्रवृत्तौ राष्ट्रियजनतान्त्रिकगठबन्धनं राजग प्रचण्डं विजयम् आप्नोति। समीपप्रदेशस्य बिहारराज्ये परिणामाः उत्तरप्रदेशराज्यस्य राजनैतिकव्यवस्थायाम्
सांकेतिक फोटो—उप्र की राजनीति पर असर डालेंगे बिहार के नतीजे


लखनऊ, 14 नवंबरमासः (हि.स.)।बिहारराज्ये सम्पन्नविधानसभानिर्वाचनस्य मतगणना प्रवर्तमानम् अस्ति। परिणामेषु प्रवृत्तौ राष्ट्रियजनतान्त्रिकगठबन्धनं राजग प्रचण्डं विजयम् आप्नोति। समीपप्रदेशस्य बिहारराज्ये परिणामाः उत्तरप्रदेशराज्यस्य राजनैतिकव्यवस्थायाम् प्रभावं कर्तुं शक्नुवन्ति, विशेषतः भाजपायाः समाजवादीपक्षायाश्च प्रमुखपक्षाणां निर्वाचनरणनीतिषु तेषां च मनोबलस्य उपरि।राजनीतिविश्लेषकाणां मतानुसारं सीमापारप्रदेशस्य स्थित्या तथा सामाजिकराजनीतिकसमानतया एकापरस्य निर्वाचनस्य प्रभावः स्वाभाविकः। समाजवादीपक्षे २०२० संवत्सरे यथा, एतस्मिन् बिहारविधानसभानिर्वाचने अपि स्वस्य उम्मेदवारः न नियुक्तः। अस्मिन संवत्सरे सपा पार्टी निर्वाचनबिसात्सु केवलं महागठबन्धने तथा विशेषतः राष्ट्रियजनतापक्षस्य समर्थनपर्यन्तं सीमितास्ति।अन्यथा बसपा कस्यापि गठबन्धनस्य सदस्यता न ग्रहिता १८१ उम्मेदवारान् मैदानं प्रस्थितवन्ति। उत्तरप्रदेशे योगीसरकारस्य सदस्यता च सुहेलदेवभारतीयसमाजपक्षः सुभासपा च ४२ सीटेषु स्वस्य उम्मेदवारान् प्रस्थापितवन्तः।बिहारराज्ये राजग, यस्मिन् भाजपा प्रमुखपक्षः अस्ति, यस प्रकारेण विजयस्य मार्गे गच्छति, तत् उत्तरप्रदेशे पक्षकार्यकर्तॄणां मनोबलं वृद्धिं दातुम् अपेक्षितम्। बिहारविजयः २०२७ विधानसभानिर्वाचनाय 'यूपीमॉडल' नामकं (यत्र सूक्ष्मव्यवस्थापनं भूमिकास्तरसंलग्नता च सन्ति) सफलतां दातुम् साहाय्यम् करिष्यति।उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः बिहारनिर्वाचने प्रमुखप्रचारकानामध्ये अभवन् अतः परिणामाः तस्य प्रभावं अपि निर्देशयिष्यन्ति। बिहारराज्ये राष्ट्रियजनतापक्षः राजद तथा उत्तरप्रदेशे समाजवादीपक्षः विचारधारायाः मतसंग्रहे सामाजिकसमीकरणे च कार्यशैली समानतया विद्यमानाः। अस्मिन परिस्थितौ बिहारनिर्वाचने परिणामाः सपा-पक्षाय संकेतं दास्यन्ति यत् स्वरणनीत्याः परिवर्तनं कथं कर्तव्यं।पूर्वोत्तरप्रदेशस्य जिलानि, यथा बलिया गाजीपुर गोरखपुर कुशीनगर, यानि बिहारराज्यस्य समीपे स्थितानि, तेषां स्थानिकनेतॄणां मतदातॄणां च उपरि बिहारपरिणामस्य प्रत्यक्षः प्रभावः भविष्यति।अतः बिहारपरिणामाः भविष्यगठबन्धनसमीकरणेषु अपि प्रभावं करिष्यन्ति। यथा परिणामाः दृश्यन्ते, तस्मिन् कांग्रेस् प्रदर्शनं बिहारराज्ये निराशाजनकं दृश्यते। अतः उत्तरप्रदेशे सपा-सह तस्य सम्बन्धः प्रभावितः भविष्यति। २०२४ लोकसभानिर्वाचने सपा कांग्रेसेण संयुक्तं निर्वाचनं अर्चितम्।राजनीतिविश्लेषकः सुरेन्द्रअग्निहोत्री इति अवदत् यत् बिहारनिर्वाचनस्य परिणामात् पार्टीदूरी निर्णयः सपा प्रमुखस्य अखिलेशयादवः पूर्णरूपेण रणनीतिकः आसीत्। बिहारराज्ये जितुं तस्मै बहूनि साधनानि न सन्ति तथा पक्षः न इच्छति यत् तत्र निर्वाचनपरिणामस्य छाया उत्तरप्रदेशे प्रभावं कुर्वीत। २०२६ संवत्सरे उत्तरप्रदेशे पंचायतनिर्वाचनस्य पूर्वं पक्षः दूरीं धास्यति, इत्यत्र समाचाराः।राजनीतिकसन्धिषु सामान्यं चर्च्यते यत् सपा बिहारनिर्वाचनस्य दूरीं धृत्वा स्वबलस्य अभावं प्रदर्शितवती। मतगणनायाः प्रवृत्तौ बसपा एकस्मिन् आसनं लभते इति दृश्यते, सुभासपा च कतिपयं प्रतिस्पर्धायाम् न दृश्यते। वरिष्ठपत्रकारः सुशीलशुक्लः अनुसारं बिहारपरिणामाः उत्तरप्रदेशाय पूर्वाभ्यासरूपेण कार्यं करिष्यन्ति तथा भविष्यराजनीतिकदिशा निर्धारणे महत्वपूर्णं योगदानं दास्यन्ति।

हिन्दुस्थान समाचार