Enter your Email Address to subscribe to our newsletters

पटना, 14 नवम्बरमासः (हि.स.)।बिहारे विधानसभानिर्वाचनस्य मतगणना प्रवृत्ता अस्ति। रुझानेषु भाजपानेतृत्वयुक्तराजग इति प्रचण्डं बहुमतं प्राप्नुवन् इव दृश्यते। भाजपायाः राष्ट्रीयप्रवक्त्ता सैयदशाहनवाजहुसैन इत्यनेन राजगस्य रुझानेषु प्राप्तानां एकनवतिशतसप्ताधिकस्थानानां महागठबन्धनस्य च चत्वारिंशत्स्थानानां विषये उक्तं यत् बिहारे मोदीनीतीशयोः युगा दृढरूपेण सफलत्वं प्राप्तवत्। जनताया प्रधानमंत्रीनरेंद्रमोदयाः मुख्यमंत्रिणः नीतीशकुमारस्य च विकासकार्येषु पुनरपि विश्वसः उपन्यस्तः इति।
ते उक्तवन्तः यत् बिहारे एतत् निर्वाचनफलम् कथितानां सेक्युलरनामकानां दलानां कृते अन्तिमं भविष्यति। हुसैन अवदत् यत् मतदानकाले दीर्घाः कताराः दृश्यन्ते स्म ये संकेतं कुर्वन्ति यत् राजग एव शासनं स्थापयिष्यति। जनानां मनसि सरकारपरिवर्तनं न आसीत् अपितु तस्याः रक्षणं कार्यम् इति भावः। अहं सर्वं बिहारे सञ्चरन् अपश्यं यत् एतादृशं रुझानं सर्वत्र एव आसीत्। यत् लोकसभायां दृष्टं तत् विधानसभानिर्वाचने अपि स्पष्टं जातम्। प्रधानमंत्रिणः सभासु महती भीड आसीत्। भागलपुरे अररियायां कटिहारमध्ये च सर्वत्र लोकानां समुदायः अपेक्षातीतः आसीत्। जनतया मोदिनीतीशयोः प्रति विश्वासः दत्तः।
हुसैन सीमांचलप्रदेशस्य विषये उक्तवान् यत् सीमांचल प्रदेशो यथाकामं कार्यं करोति। जनाः ददृशुः यत् मोदिनीतीशयुगलं बहुभिः योजनाभिः सामान्यजनानां प्रति विकासं नयति। सुपौलजिले ननुपट्टीग्रामे जनाः अकथयन् यत् आरजेडीपक्षस्य जनाः दुष्प्रचारं कुर्वन्ति स्म यत् यदि राजग सरकारं स्थापयिष्यति तर्हि भवतां भूमिः जीवने च संकटं भविष्यति इति। किन्तु जनता न बभूव भीता। अस्माभिः न अभिलषितं यत् अत्यधिकं मतं प्राप्तम् इति किन्तु एतावत् वदितुं शक्यते यत् मुसलमानाः भाजपां न निरोद्धुम् अटट। जनाः ददृशुः यत् विकलविंशतिवर्षं राज्ये एकादशवर्षं च केन्द्रे राजग सरकारा आसीत् न च कस्यचित् हानिः जाता। मोदी अन्नं ददाति आयुष्मानभारतमस्य कार्ड् ददाति बिहारे नीतीशसरकारा महिलाभ्यः दशसहस्रं रूप्यकं ददाति। न कोपि भेदभावः अस्ति। अत एव जनाः स्थैर्यं प्राप्नुवन्ति मुस्लिमसमाजः अपि अधुना मन्यते यत् ये पराजिताः तेषां मार्गे न गन्तव्यम्। मोदिना सह गन्तव्यम् राजगस्य सह निवासः करणीयः। कथितानां सेक्युलर दलानां एषः अन्तिमनिर्वाचनः।
हुसैन उक्तवान् यत् महागठबन्धनं विफलं जातम्। वोटअधिकारयात्रायां ते भयस्य प्रसारणं कृतवन्तः यत् भवतः मतं कटिष्यते इति किन्तु न कश्चन प्राप्यते स्म यस्य मतं कृतम्। राहुलगांधी प्रियंकागांधी च केवलं दृष्ट्या शोभनौ। बिहारे तयोः प्रभावः सीमितः आसीत्। पवनसिंहस्य रोड्शो मध्ये अपि भीड अत्यन्ता आसीत् यत् षट् घण्टान्यवधि सभा त्यक्तुं कठिनं जातम्। कांग्रेस दलं नवस्स्थानात् अपि अवरोक्ष्यते इति सम्भाव्यते। दिल्लीमध्ये शून्यम् हरियाणामहाराष्ट्रयोः पराजयः अपि एवं सति भाषाविनिमयः न भवति। राष्ट्रस्य प्रसिद्धतमाननायकः मोदी इति मंचात् अपमान्य भाषणं कर्तुं न युक्तम्। महागठबन्धनं कांग्रेस च अधुना ज्ञातुम् अर्हतः यत् मोदी केवलं भाजपायाः नेता न स्यात् किन्तु विश्वस्य अपि मान्यः नेता अस्ति।
हुसैन उक्तवान् यत् बिहारमध्ये हैदराबादीमानसिकता न प्रवर्तिष्यते। ओवैसीनामकस्य दलं रजाकारनामकाः लोकाः निर्मितवन्तः। ते जनान् भर्त्सयन्ति यत् पञ्चदशमिनिटेषु सेना हटयतु पुलिस हटयतु इति। ऑपरेशनसिंदूरमध्ये ते किंचित् उग्रभाषां प्रयुक्तवन्तः परं तस्याः वाणी सामान्यतया तीक्ष्णा एव। बिहारस्य मुस्लिमसमाजः भिन्नं खाद्यवसनादिचरित्रं वहति। अत्र मुसलमानाः सह वसन्ति छठ्पर्वं अपि अनुष्ठन्ति। ओवैसी हैदराबादभावनां बिहारे न आनयितुं शक्नुयुः। मया तु तस्य नाम भड़काउभाईजान इति सञ्चितम्।
अन्ते हुसैन उक्तवान् यत् महागठबन्धनस्य भयप्रसारितनीतिः निष्फलाभूत्। वोटअधिकारयात्रायां केवलं भयस्य प्रसारणं कृतम् मोदीं निन्दित्वा भ्रान्तिः निर्मिता किन्तु अधुना तद् न कार्यिष्यते। मुस्लिमजनाः ददृशुः यत् यदा मोदी आगच्छति सरकारं करोति च तदा तेषां हितं भवति। एतत् निर्वाचनं बिहारस्य कृते गेमचेंजरेव भविष्यति।
-----------
हिन्दुस्थान समाचार