Enter your Email Address to subscribe to our newsletters

नवदेहली, 14 नवम्बरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य मतगणना निरन्तरं प्रवर्तते। प्रारम्भिकेषु क्रर्मेषु राष्ट्रियजनतान्त्रिकगठनेन (एन.डी.ए.) विजयदिशि प्रगमनं क्रियते। अस्मिन् विषये भारतीयजनतापक्षस्य मुख्यालये उत्सवस्य वातावरणं विद्यते। परिणामगह्मगह्म्यां मुख्यालये बिहारस्य पारम्परिकानां व्यञ्जनानां गन्धः सर्वत्र व्याप्तः अस्ति; तत्र कार्यकर्तृभ्यः नेतृभ्यश्च उष्णोष्णं सत्तूपरोटकम् कुण्डलिनीं च निर्मीयते।
कैटरर-नामकविनायकः अवदत् यत् कुण्डलिकाः, सत्तूपराठा, वृत्ताङ्कस्य चोखं च सज्जीक्रियते, लिट्टी–चोखस्यापि व्यवस्था अस्ति।
एतेषु मध्ये भाजपा-नेता शाहनवाज़ हुसैन महोदयः बिहारविधानसभानिर्वाचनस्य प्रारम्भिक्रमेषु उक्तवानः— “अनेकानि राउण्ड्-गणनानि जाताानि, तेषु स्पष्टरूपेण दृश्यते यत् वयं बहुमतेन अग्रे स्मः। वयं विजयं प्राप्नुमः, सर्वकारं च निर्मास्यामः। प्रधानमन्त्री नरेन्द्रमोदि, नितीशकुमार इत्येतयोः विषये जनानां पूर्णविश्वासः वर्तते, तस्य एव विश्वासस्य फलरूपेण वयं सर्वकारं स्थापयामः।”
उल्लेखनीयम् यत् बिहारस्य 243 विधानसभापदानां कृते द्विचरणेषु मतदानं सम्पन्नम्। सर्वकारनिर्माणाय बहुमतानां संख्या 122 आवश्यकाऽस्ति। क्रमेषु एन.डी.ए.-गठनम् 150-पदाधिकं प्राप्तुं दृश्यते। मध्याह्नसमये अवस्थास्पष्टा भविष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani