बिहारनिर्वाचनस्य प्रचाराय भाजपा कार्यकर्तारः क्षेत्रीय महानगराणाम् अध्यक्षेभ्यो वर्धापनानि
वाराणसी, 14 नवम्बरमासः (हि. स.)। बिहारविधानसभानिर्वाचने एन डी ए पक्षस्य अग्रगमनसमये वाराणसीमहानगरस्य भारतीयजनतापक्षकार्यकर्तृणां मध्ये अद्भुतः उत्साहः दृश्यते। सिगरास्थितकार्यालये भाजपाकार्यकर्तारः आगमनं आरब्धवन्तः। कार्यालयस्य बहिः ढोलनगारे व्यवस
भाजपा महानगर अध्यक्ष प्रदीप गले में मालाओं के साथ


वाराणसी, 14 नवम्बरमासः (हि. स.)।

बिहारविधानसभानिर्वाचने एन डी ए पक्षस्य अग्रगमनसमये वाराणसीमहानगरस्य भारतीयजनतापक्षकार्यकर्तृणां मध्ये अद्भुतः उत्साहः दृश्यते। सिगरास्थितकार्यालये भाजपाकार्यकर्तारः आगमनं आरब्धवन्तः। कार्यालयस्य बहिः ढोलनगारे व्यवस्थिताः सन्ति तथा कार्यकर्तारः परस्परं मिठाय्याः भोजनं ददति।

भाजपायाः क्षेत्रीयाध्यक्षः दिलीपपटेल महानगराध्यक्षः प्रदीपअग्रहरिश्च वाराणसीतः बिहारनिर्वाचनप्रचारार्थं गतानां कार्यकर्तॄणां प्रति तेषां परिश्रमस्य निमित्तं तथा भाजपाजयस्य अवसरं प्रति अभिनन्दनं प्रादाताम्। महानगराध्यक्षः प्रदीपअग्रहरिः अवदत् यत् बिहारनिर्वाचनकाले उत्तरप्रदेशवाराणसीनगरात् अनेकाः कार्यकर्तारः प्रचारार्थं स्वसमयं दत्तवन्तः। एतेषां परिश्रमः अद्य प्रभाते एव बिहारनिर्वाचनपरिणामेषु रुझानेषु च स्पष्टरूपेण दर्शितः। एषः आनन्दस्य क्षणः अस्ति। बिहारनिर्वाचने प्रधानमन्त्रिणः नरेन्द्रमोदिनः गृहमन्त्रिणः अमितशाहस्य अस्माकं नेतुः नीतिशकुमारस्य च सहस्रलक्षकार्यकर्तॄणां परिश्रमफलतः अयं शुभः क्षणः प्राप्तः।

हिन्दुस्थान समाचार