Enter your Email Address to subscribe to our newsletters

बीकानेरम्, 14 नवंबरमासः (हि.स.)।
बालदिवसस्य अवसरस्य निमित्तम् उप–महानिरीक्षकः क्षेत्रीय–मुख्यालयस्य सीमा–सुरक्षा–बलस्य बीकानेरस्थितः अजय–लूथरा नामकः, १७९-वीं वाहिन्याः सीमा–सुरक्षा–बलस्य सीमावर्ती–ग्रामे आनन्दगढे आयोजिते सिविक–एक्शन–कार्यक्रमे राजकीय–उच्च–माध्यमिक–विद्यालय आनन्दगढ् इत्यस्य छात्राणां उत्तम–शिक्षार्थं ग्रन्थालयं समर्पितवान्। तत्र बालकानां सुशिक्षणाय पाठ्यपुस्तकानां अन्यानां च शिक्षासामग्रीणां वितरणं कृतम्।
अस्मिन् समारोहेत् विक्रम–सिंह–कुं्वरः, १७९-वीं वाहिन्याः कमाण्डेण्ट्; सत्तार–खानः उप–कमाण्डेण्ट्; महेन्द्र–सिंहः सहायक–कमाण्डेण्ट्; कंपनी–कमाण्डरः निरीक्षकः शिवकरणः; उप–निरीक्षकः (गुप्तचर–विभागः) तेजराम–मीना; सीमा–प्रहरीणः; आनन्दगढ्–ग्रामस्य सरपञ्चः दुरुस्–दान–चारणः; समाजसेवी मदनलाल–पूनिया; सीमावर्ती–ग्रामीणाः, शिक्षकवर्गः, छात्रवर्गश्च सहभागी अभवन्।
समारोहे उप–महानिरीक्षकः अवदत् यत् सीमा–सुरक्षा–बलं न केवलं सीमायाः रक्षणे, अपि तु सीमावर्ती–ग्रामीणां सुरक्षायां सहयोगे च निरन्तरं तिष्ठति। ‘ऑपरेशन–सिन्दूर’ इत्यस्य अवसरेऽपि सीमा–सुरक्षा–बलं सीमावर्ती–ग्रामवासिनां रक्षणाय दृढतया स्थितम् इति।
आनन्दगढ्–सरपञ्चेन उक्तं यत् अस्याः ग्रन्थालय–समर्पण–क्रियायाः विद्यालयाय, छात्राणां च सुशिक्षार्थं, महान् गौरवः। ‘ऑपरेशन–सिन्दूर’ समयेऽपि सीमा–सुरक्षा–बलस्य सीमावर्ती–ग्रामवासिनां प्रति कृताः सहयोग–कार्याणि अविस्मरणीयानि सन्ति।
प्रधानाध्यापिका मुबीना–माई, शिक्षकवर्गः, सीमावर्ती–ग्रामवासिनश्च उप–महानिरीक्षकं, क्षेत्रीय–मुख्यालयम् बीकानेरम्, १७९-वीं वाहिन्याः कमाण्डेण्टम्, सीमा–सुरक्षा–बलं च अस्य उत्तम–कार्यस्य कृते हार्दं धन्यवादं प्रकटयामासुः। ते अवदन् यत् अस्य सहयोगस्य फलरूपेण अस्माकं बालकाः भविष्ये उत्तमां शिक्षां प्राप्तुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani