सीमासुरक्षाबलस्य द्वारा सीमावर्ती–ग्रामे आनन्दगढ् इत्यत्र विद्यार्थिभ्यः ग्रन्थालयः समर्पितः।
बीकानेरम्, 14 नवंबरमासः (हि.स.)। बालदिवसस्य अवसरस्य निमित्तम् उप–महानिरीक्षकः क्षेत्रीय–मुख्यालयस्य सीमा–सुरक्षा–बलस्य बीकानेरस्थितः अजय–लूथरा नामकः, १७९-वीं वाहिन्याः सीमा–सुरक्षा–बलस्य सीमावर्ती–ग्रामे आनन्दगढे आयोजिते सिविक–एक्शन–कार्यक्रमे रा
सीमा सुरक्षा बल ने सीमावर्ती ग्राम आनंदगढ़ में  विद्यार्थियों को पुस्तकालय समर्पित किया


बीकानेरम्, 14 नवंबरमासः (हि.स.)।

बालदिवसस्य अवसरस्य निमित्तम् उप–महानिरीक्षकः क्षेत्रीय–मुख्यालयस्य सीमा–सुरक्षा–बलस्य बीकानेरस्थितः अजय–लूथरा नामकः, १७९-वीं वाहिन्याः सीमा–सुरक्षा–बलस्य सीमावर्ती–ग्रामे आनन्दगढे आयोजिते सिविक–एक्शन–कार्यक्रमे राजकीय–उच्च–माध्यमिक–विद्यालय आनन्दगढ् इत्यस्य छात्राणां उत्तम–शिक्षार्थं ग्रन्थालयं समर्पितवान्। तत्र बालकानां सुशिक्षणाय पाठ्यपुस्तकानां अन्यानां च शिक्षासामग्रीणां वितरणं कृतम्।

अस्मिन् समारोहेत् विक्रम–सिंह–कुं्वरः, १७९-वीं वाहिन्याः कमाण्डेण्ट्; सत्तार–खानः उप–कमाण्डेण्ट्; महेन्द्र–सिंहः सहायक–कमाण्डेण्ट्; कंपनी–कमाण्डरः निरीक्षकः शिवकरणः; उप–निरीक्षकः (गुप्तचर–विभागः) तेजराम–मीना; सीमा–प्रहरीणः; आनन्दगढ्–ग्रामस्य सरपञ्चः दुरुस्–दान–चारणः; समाजसेवी मदनलाल–पूनिया; सीमावर्ती–ग्रामीणाः, शिक्षकवर्गः, छात्रवर्गश्च सहभागी अभवन्।

समारोहे उप–महानिरीक्षकः अवदत् यत् सीमा–सुरक्षा–बलं न केवलं सीमायाः रक्षणे, अपि तु सीमावर्ती–ग्रामीणां सुरक्षायां सहयोगे च निरन्तरं तिष्ठति। ‘ऑपरेशन–सिन्दूर’ इत्यस्य अवसरेऽपि सीमा–सुरक्षा–बलं सीमावर्ती–ग्रामवासिनां रक्षणाय दृढतया स्थितम् इति।

आनन्दगढ्–सरपञ्चेन उक्तं यत् अस्याः ग्रन्थालय–समर्पण–क्रियायाः विद्यालयाय, छात्राणां च सुशिक्षार्थं, महान् गौरवः। ‘ऑपरेशन–सिन्दूर’ समयेऽपि सीमा–सुरक्षा–बलस्य सीमावर्ती–ग्रामवासिनां प्रति कृताः सहयोग–कार्याणि अविस्मरणीयानि सन्ति।

प्रधानाध्यापिका मुबीना–माई, शिक्षकवर्गः, सीमावर्ती–ग्रामवासिनश्च उप–महानिरीक्षकं, क्षेत्रीय–मुख्यालयम् बीकानेरम्, १७९-वीं वाहिन्याः कमाण्डेण्टम्, सीमा–सुरक्षा–बलं च अस्य उत्तम–कार्यस्य कृते हार्दं धन्यवादं प्रकटयामासुः। ते अवदन् यत् अस्य सहयोगस्य फलरूपेण अस्माकं बालकाः भविष्ये उत्तमां शिक्षां प्राप्तुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani