Enter your Email Address to subscribe to our newsletters

नवदेहली, १४ नवम्बरमासः (हि.स.)।
देशस्य सप्तराज्येषु स्थितासु अष्टासु विधानसभास्थानेसु सम्पन्नेषु उपचुनावेषु मतगणनान्ते शुक्रवारस्य दिवसे परिणामाः घोषिताः। भाजपा-कांग्रेसयोः प्रत्येकेन द्वे-द्वे स्थानानि प्राप्तानि, आम-आदमी-पार्टी (आआप) तथा झारखण्ड-मुक्ति-मोर्च इत्यस्य (झामुमो) प्रत्येकेन एकं-एकं स्थानम् अवाप्तम्। जम्मू-कश्मीर-पीपुल्स-डेमोक्रेटिक-पार्टी (जे एण्ड के–पीडीपी) तथा मिजो-नेशनल-फ्रण्ट् (एमएनएफ) इति पक्षयोः अपि प्रत्येकेन एकं स्थानं जितम्।
निर्वाचनायोगस्य अनुसारम्— जम्मू-कश्मीरस्य बडगाम् नगरोटा च, राजस्थानस्य अंता, झारखण्डस्य घाटशिला, तेलंगानायाः जाग्बिली-हिल्स् , पंजाबस्य तरनतारन्, मिजोरम् प्रदेशस्य डम्पा, ओडिशाराष्ट्रस्य नुआपाड़ा इति स्थानेसु सम्पन्नेषु उपनिर्वाचनेषु परिणामाः प्रकाशिताः।
जम्मू-कश्मीरस्य नगरोटा-क्षेत्रात् भाजपाप्रत्यासी देवयानीराणा विजयी जाता, बडगामप्रदेशात् जे एण्ड के–पीडीपी-दलस्य आगा सैयद् मुन्तजिर् इति अपि विजयी अभवत्। एतेषु उपनिर्वाचनेषु बडगाम्-स्थानं विशेषतः चर्चायां स्थितम्। अत्र उपचुनावः मुख्यमन्त्रिणः उमर-अब्दुल्ला इत्यस्य त्यागपत्रात् कृतः। २०२४ तमे वर्षे सम्पन्नेषु विधानसभानिर्वाचनेषु सः गांदरबल्-बडगाम् इति द्वयोः स्थानयोः विजयी अभवत्। अनन्तरं सः गांदरबल्-स्थानं स्थिरं कृत्वा बडगाम्-स्थानात् त्यागपत्रं दत्तवान्। बडगामप्रदेशे विंशतिः (२०) प्रार्थिनः स्वभाग्यम् आज्ञापयन्ति स्म।
राजस्थानस्य अंता (बारां) प्रदेशे कांग्रेस-दलस्य प्रमोदजैनः, तथा तेलंगानायाः जुबिली-हिल्स् प्रदेशात् कांग्रेसस्य नवीन-यादवः विजयी अभवन्। अंता-स्थानं पूर्वं भाजपा-दलस्यासीत्, तथा जुबिली-हिल्स्-प्रदेशः पूर्वमुख्यमन्त्रेः केसीआर-इत्यस्य पक्षस्य (बीआरएस) आधीनः आसीत्।
आआप-दलः पंजाबस्य तरनतारनस्थानं रक्षितवान्। अत्र हरमीत्-सिंह-सन्धुः विजयम् अलभत।
मिजोरप्रदेशस्य डम्पा-प्रदेशात् मिजो-नेशनल-फ्रण्ट् (एमएनएफ) पक्षस्य आर्. लालथंगलियाना विजयी अभवत्।
ओडिशाराष्ट्रस्य नुआपाड़ा-प्रदेशात् भाजपादलस्य जय-ढोलकिया इति विजयम् अलभत।
झारखण्डस्य घाटशिलास्थानात् पूर्वमुख्यमन्त्रिणः चम्पई-सोरेनस्य पुत्रः, भाजपा-प्रत्यासी बाबूलाल-सोरेन, झामुमो-दलस्य सोमेशचन्द्रसोरेणेन पराजितः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani