Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 14 नवंबरमासः (हि.स)।
नवदिल्ल्यां भारतमण्डपम् इत्यत्र द्विचत्वारिंशत् भारत अन्ताराष्ट्रिय व्यापारमेलनिमित्तम् जीएस्टी च सीमा शुल्क विभागयोः प्राङ्गणस्य उद्घाटनं केन्द्रिय अप्रत्यक्षकर तथा सीमा शुल्क बोर्डस्य अध्यक्षेन संजयकुमार अग्रवालनाम्ना शुक्रवासरे कृतम्। अस्य प्राङ्गणस्य विषयः नेक्स्टजेन जीएस्टी इति सरलकर समृद्धिराष्ट्रं इति च। मेलनिर्वहणकालपर्यन्तं तत् प्राङ्गणं सर्वेषां आगन्तुकानां कृते उन्मुक्तं भविष्यति येन ते अप्रत्यक्षकरप्रणालीनां विकसितपरिदृश्यस्य अनुभवं कर्तुं शक्ष्यन्ति।
अस्मिन् प्रसंगे संजयकुमार अग्रवालमहाभागः जीएस्टी च सीमा शुल्क प्रशासनयोः डिजिटलीकरणं पारदर्शिता च व्यापारकरणस्य सुगमता इत्यस्य दिशि जातां रूपान्तरयात्रां प्रकाशयामास। सः अवदत यत् नेक्स्टजेन जीएस्टी इत्याख्याताः सुधाराः त्रिषु मुख्यस्तम्भेषु आधारिताः सन्ति। ते स्तम्भाः सन्ति संरचनात्मकसुधाराः दराणां तर्कसंगतपरिवर्तनम् जीवने सुगमता च। अस्य लक्ष्यं भवति आवश्यकवस्तूनां सेवाः च जनसामान्यस्य कृते अधिकं वहनीयम् कर्तुम् तथा करप्रक्रियाः करदातृणां व्यवसायिनां च कृते सरलतराः शीघ्रतराः सुलभतराः च कर्तुम्।
अग्रे सः अवदत यत् एतत् प्राङ्गणं जीएस्टी बचत उत्सवस्य अन्तर्गताः सुधाराः सम्यक् प्रसारितुं विशेषरूपेण विन्यस्तम् अस्ति। अस्य द्वारा आगन्तुकाः लाभान् सम्यक् बोधयितुं नवानि उपक्रमाणि च अवगन्तुं अधिकतमम् उपशमनम् लाभं च प्राप्नुयुः। अध्यक्षेन आगन्तुकाः चेतिताः यत् अनधिकृतैः व्यक्तिभिः सह स्वीयान् परिचयपत्राणि न साझयन्तु तथा जीएस्टी अथवा सीमा शुल्कनाम्ना क्रियमाणेषु छलकर्मसु न पतन्तु।
मन्त्रालयेन उक्तं यत् जीएस्टी च सीमा शुल्कप्राङ्गणम् करदातॄणां उद्योगप्रतिनिधीनां छात्राणां सामान्यजनानां च कृते सीबीआईसी इत्यस्य नवतानि उपक्रमाणि अवगन्तुं संवादात्मकं मंचरूपेण कार्यं करोति। एतत्प्राङ्गणं जनहित तथा उद्योगहित उभयं परिगृह्य नव्यैः सुधारैः सह जागरूकता प्रसारितुं विभागेन क्रियमाणं प्रयत्नं च प्रदर्शयितुं रचितम् अस्ति।
जीएस्टी च सीमा शुल्क प्राङ्गणस्य मुख्यविशेषताः
स्थल एव सहायता प्रदातुं हेल्पडेस्कव्यवस्था
अस्मिन् प्राङ्गणे अष्ट समर्पितानि हेल्पडेस्कानि सन्ति। तत्र जीएस्टी सीमा शुल्क जीएसटीएन आइसगेट च सीपीजीआरएएमएस इत्येषां विषये विशेषज्ञाः उपविष्टाः। ते पञ्जीकरणं धनवापसी विवरणप्रेषणम् शिकायतपरिहारः आयातनिर्यातप्रक्रियाः च विषये वास्तविकसहायां ददति। आगन्तुकाः प्रश्नानां समाधानं लभन्ते उत्कृष्टानुपालनमर्गं च ज्ञातुं शक्नुवन्ति।
शैक्षिक तथा जागरूकतासामग्री
शैक्षिकवीडियोनाम् एकः क्रमः विभिन्नाः जीएस्टी सीमा शुल्कच प्रक्रियाः सरलतया रुचिकारकत्वेन च व्याख्यायति। विस्तीर्णप्रभावाय एतानि सामग्र्यः हिन्दी अंग्रेजी च व्यतिरिक्तं दशसु प्रादेशिकभाषासु अपि निर्मिताः। इयं सीबीआईसी इत्यस्य समावेशनभावस्य प्रसारस्य च प्रतिबद्धता सूचयति।
डिजिटल तथा संवादात्मकप्रदर्शनानि
विस्तीर्णाः डिजिटलकक्ष्याः संवादात्मकदर्शिकाः च जीएस्टी सीमा शुल्कक्षेत्रयोः मुख्यसिद्धयः नीतिगतउपलब्धयः चलन्तडिजिटलपरिवर्तनातिरिक्तं यानि उपक्रमाणि क्रियन्ते तानि दर्शयन्ति। एतानि प्रदर्शनानि सूचयन्ति यत् प्रौद्योगिकीयुक्तप्रणाल्यः अनुपालनं कथं सरलयन्ति पारदर्शितां वर्धयन्ति व्यापारसुगमतां च त्वरयन्ति।
जनसहभागिता मनोरंजनात्मकाः क्रियाः
आई आई टी एफ इत्यस्य जीवन्मयवातावरणम् अन्वेति, तस्मात् अस्मिन् प्राङ्गणे जादूशो कठपुतलीशो प्रत्यक्षप्रश्नोत्तरम्, चित्रलिपिशिल्पी, वीआरक्रीडा, सेल्फीकॉर्नर इत्यादयः अपि सन्ति। एताः सर्वाः करजागरूकता सरलतया रुचिकारकत्वेन च प्रसारितुं विन्यस्ताः। आगन्तुकानां कृते पुस्तकानि पर्चानि च वितर्यन्ते।
युवा तथा करियरदिशानिर्देशः
अयं प्राङ्गणं विशेषतया छात्रान् सीबीआईसी विभागे उपलब्धान् विविधान् गतिशीलान् च करियरसन्धीन् अवगन्तुं प्रेरयति तथा विभागस्य राष्ट्रनिर्माणे व्यापारसुलभतायां च महत्त्वपूर्णं योगदानं कथयति।
---------------
हिन्दुस्थान समाचार