Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 14 नवम्बरमासः (हि.स.)। असमप्रदेशस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा महोदयः अद्य असमिय-भारतीयसाहित्ययोः संवर्धनाय समर्पितायाः विख्यातलेखिकायाः ज्ञानपीठपुरस्कारप्राप्तायाः मामोनी रायसम गोस्वामी महाभागायाः जन्मजयंत्यां श्रद्धाञ्जलिं अर्पितवान्। मुख्यमन्त्रिणा सरमा इति स्वसंदेशे उक्तम्— मामोनी रायसम गोस्वामी, या मामोनी बाइदेव इति स्नेहेन स्मर्यते, सा अस्माकं तासु महान् साहित्यिकेषु व्यक्तिषु गणनीयाः या असमियसाहित्यस्य कीर्तिं राष्ट्रियस्तरे उन्नीतवत्।
मुख्यमन्त्रिणा प्रोक्तम्— तस्याः जीवनम् मानवीयमूल्यानि, गम्भीरसृजनशीलतां, साहित्ये च आध्यात्मिकसमर्पणं च यथार्थं दर्शयति। डॉ. सरमा अवदत्— एकान्तम् अपि सृजनाय मन्त्रं कृत्वा येन प्रकारेण मामोनी बाइदेव्याः साहित्ययात्रा कृता, सा अद्यापि पीढीः प्रेरयति। मुख्यमन्त्रिणा तस्याः जन्मजयंत्यां विनम्रं श्रद्धाञ्जलिं अर्पिता।
हिन्दुस्थान समाचार / Dheeraj Maithani