Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 14 नवंबरमासः (हि.स.)।केंद्रसर्वकारेण अस्मिन् वित्तवर्षे पञ्चदशविंशतितमवित्तायोगस्य अंतर्गतं असमराज्यस्य स्थानिकग्रामीणनिकायेषु द्विसप्ततिशताधिककोट्यधिकं अनुदानराशिः निर्गताऽस्ति। अस्यां राशौ वित्तवर्षस्य द्विशतचतुर्विंशत्यधिकैकविंशत्यधिकपञ्चविंशत्यधिकस्य द्वितीयकिस्तिः तथा पूर्वं निरुद्धस्य प्रथमतः किन्चिद्भागोऽपि समाविष्टः अस्ति। एषा किस्तिः केन्द्रीयपञ्चायतराजन्यमन्त्रालयेन जलशक्तिमन्त्रालयेन च प्रकाशिताभिः सूचनाभिः सर्वेषु सप्तविंशतिजनपदपञ्चायतेषु शतद्व्यधिकाशीतिद्वयधिकब्लॉकपञ्चायतेषु द्विसहस्रैकनवत्यधिकद्विशतग्रामपञ्चायतेषु च वितरिष्यते।
ग्रामीणस्थानिकनिकायाः एतां राशिं स्वस्वस्थानीयावश्यकतानुसारं विनियोजयिष्यन्ति। अस्याः राशेः उपयोगः संविधानस्य एकादश्यमनुशासने निर्दिष्टेषु नवविंशतिषु विषयेषु कर्तुं शक्यते किन्तु अत्र कर्मचाऱ्याः वेतनं वा अन्ये प्रशासनखर्चाः न भविष्यन्ति। एषा राशि मूलभूतसेवाप्रदाने नियोजयिष्यते। तत्र स्वच्छतायाः पालनं मुक्तशौचस्थितिरेव चाणुग्रहेण गृहस्थअपशिष्टस्य मलव्यवस्थापनस्य च समुचितनियोजनं फिकलस्लजव्यवस्थापनं पानীয়जलवितरणं वर्षाजलसञ्चयनं जलपुनर्चक्रणं च प्रमुखानि भवन्ति।
------------
हिन्दुस्थान समाचार