इतिहासपृष्ठेषु 15 नवम्बरमासः – भगवान्‌ बिर्सा-मुन्डा-जयन्ती तथा झारखण्ड-स्थापनादिवसः
15 नवम्बरमासः (हि.स.) 1875 तमे वर्षे झारखण्डस्य राँची–जनपदस्य उलीहातु–ग्रामे भगवानः बिर्सा मुन्डा इत्यस्य जन्म अभवत्। सः भारतस्य प्रख्यातः जननायकः, स्वातन्त्र्यसैनिकः आदिवासीजनानाम् आन्दोलनस्य च अग्रदूतः आसीत्। बिरसा-मुंडा इत्यनेन ब्रिटिश-शासनस्य
cc685a47f74249cb69bf29dd04184972_1398246173.jpg


15 नवम्बरमासः (हि.स.) 1875 तमे वर्षे झारखण्डस्य राँची–जनपदस्य उलीहातु–ग्रामे भगवानः बिर्सा मुन्डा इत्यस्य जन्म अभवत्। सः भारतस्य प्रख्यातः जननायकः, स्वातन्त्र्यसैनिकः आदिवासीजनानाम् आन्दोलनस्य च अग्रदूतः आसीत्।

बिरसा-मुंडा इत्यनेन ब्रिटिश-शासनस्य भूमिस्वामित्व-प्रथायाः विरुद्धम् आदिवासी-समाजं संयोज्य महद् आन्दोलनं संचालितम्, यत् इतिहासे “उलगुलानम्” (महाआन्दोलनम्) इति प्रसिद्धम्। अस्य आन्दोलनस्य फलरूपेण न केवलम् औपनिवेशिक-शासनाय आह्वानं प्रदत्तम्, अपि तु आदिवासी-स्वाभिमानस्य अधिकार-चेतनां च जागरूकता प्रदर्शिता।

तस्य अद्वितीय-योगदानस्य बलिदानस्य च सम्मानार्थं भारत-सर्वकारः 15 नवम्बरमासे “जनजातीय-गौरव-दिवसः” इति घोषितवती। अस्मिन् दिवसे सम्पूर्णदेशे आदिवासी-समुदायानां संस्कृति:, संघर्षः, योगदानम् इत्यादीनि स्मर्यन्ते।

एवमेव 15 नवम्बर 2000 तमे दिवसे एव बिर्स-मुन्डस्य जयन्त्याः अवसररे झारखण्ड-राज्यस्य गठनं कृतम्। अतः अयं दिवसः झारखण्डवासिभ्यः द्बिगुण-गौरवस्य घउत्सवस्य च प्रतीकः — एकस्मिन् भागे महानायकस्य बिर्स-मुन्डस्य जयन्ती, अपरस्मिन् भागे राज्य-स्थापनादिवसः।

“अबुआ दिसुम, अबुआ राज” (अस्माकं देशः, अस्माकं राज्यं) — एषः बिर्स-मुन्डस्य निनादः अद्यापि झारखण्डस्य परिचय-चिह्नम् आत्मगौरवस्य च प्रतीकः अस्ति।

महत्त्वपूर्णः घटनाचक्रः

1830 – समाज-सुधारकः राजा राममोहनरायः इङ्ग्लैण्डदेशं प्रतिगतः।1920 – जिनेवायां राष्ट्रसंघस्य प्रथमसभा आयोजिताऽभूत्।1936 – नाजी-जर्मनी-जापानदेशयोः मध्ये कोमिण्टर्न्-विरोधि-सन्धिः हस्ताक्षरिता।1947 – विश्वस्वास्थ्य-सङ्गठनं संयुक्तराष्ट्रस्य विशिष्ट-अभिकरणं बभूव।1949 – महात्मा-गान्धेः हत्यायाः दोषिणौ नाथूरामगोड्से नारायणदत्तात्रेयआप्टे च दण्डितौ।1955 – पोलैण्ड-युगोस्लाविययोः मध्ये व्यापार-सन्धिः हस्ताक्षरिता।1961 – संयुक्तराष्ट्रेण परमाणु-अस्त्राणां निषेधः कृतः।1988 – पी.एल्.ओ. अध्यक्षेण यासिर् अराफात् इत्यनेन फिलिस्तीनः स्वतन्त्र-राष्ट्ररूपेण घोषितः।1989 – कराची-नगरे वकार्-यूनुस् सचिन्-तेंदुलकरश्च प्रथमवारं टेस्ट्-क्रिकेट्-अभिनयम् अकुरुताम्।1998 – अमेरिकाध्यक्षेन बिल् क्लिण्टन् इत्यनेन भारत-पाकिस्तानादेशयोः एशियायी-यात्रा निरस्ता कृता।2000 – फिजिदेशे तख्तापलटनम् अवैधं घोषितम्।2000 – झारखण्डः भारतस्य 28 तमं राज्यं बभूव।2001 – अल्-कायिदायाः आश्रमे परमाणु-विस्फोटक निर्माणं सम्बद्धाः पत्राः प्राप्ताः।2003 – इस्ताम्बुल्-नगरे यहूदीय-प्रार्थनालयस्य समीपे विस्फोटने 16 जनाः मृताः, 150 आहताः।2004 – ऑस्ट्रेलियादेशस्य नामकरणस्य द्विशती-वर्षगांठः आचरणम्।2004 – अमरीकदेशस्य विदेशमन्त्रिणा कोलिन् पावेल् इत्यनेन पदत्यागः कृतः।2007 – चिलीदेशे 7.7 तीव्रतायाः भूकम्पः प्राप्तः।2007 – एरियाना–5 रॉकेट् ब्रिटन्-ब्राजील्-दूरसञ्चार-उपग्रहौ अन्तरिक्षे निवेशितवान्।2008 – भारतीय-रिजर्व्-बैङ्क्-पूर्व-गवर्नरः वि. वेणुगोपाल-रेड्डी संयुक्तराष्ट्रस्य टास्क्-फोर्स् मध्ये नियुक्तः।2008 – योगेन्द्र-मकबाल इत्यनेन “राष्ट्रिय-बहुजन-काँग्रेस्” इति नूतना पार्टी निर्मिता।2012 – शी जिन्-पिङ् चीनस्य कम्युनिस्ट्-पार्ट्याः महासचिवः अभवत्।

जन्मानि

1866 – कार्नेलिया सोराबजी – भारतस्य प्रथमा महिला-बैरिस्टर्।1875 – बिर्सा मुन्डा – प्रसिद्धः स्वातन्त्र्यसैनिकः आदिवासी-नायकः।1902 – ऐ.एस्. कृष्णमूर्तिराव – भारतीय-राष्ट्रिय-काँग्रेस्-राजनीतिज्ञः।1922 – टी.एस्. मिश्रः – असमराज्यस्य पूर्वराज्यपालः।1937 – रमेशचन्द्रशाः – विख्यात हिन्दी-उपन्यासकारः, नाटककारः, निबन्धकारः, समालोचकः च।1950 – अश्विनी कुमारः – सी.बी.आई. संस्थायाः पूर्व-निर्देशकः।1964 – पङ्कज् चौधरी – भारतस्य षोडश-लोकसभायाः सांसदः।1979 – सुमराय-टेटे – भारतस्य महिला-राष्ट्रिय-हॉकी-दले सदस्याऽभूत्।1986 – ज्योति-प्रकाश-निराला – ‘अशोकचक्रेण’ सम्मानितः भारतीय-वायुसैन्य-गरुड्-कमाण्डो।1986 – सानिया मिर्जा – विख्यात भारतीय टेनिस्-क्रीडिका।

निधनानि

1937 – जयशङ्कर-प्रसादः – विख्यातः हिन्दी-साहित्यकारः।1938 – महात्मा हंसराजः – पंजाबस्य प्रसिद्धः आर्य-समाजी-सुधारकः, शिक्षाविद् च।1961 – बंकिम् मुखर्जी – भारतस्य प्रथमः कम्युनिस्ट्-विधायकः।1981 – कमलाबाई-होसपेट – महाराष्ट्रस्य सामाजिक-कार्यकर्त्री।1982 – विनोबा-भावे – विख्यातः सामाजिक-सेवी।1996 – आर.सी. प्रसादसिंहः – ख्यातः कविः, कथाकारः, एकाङ्किकारः च।2013 – कृपालु-महाराजः – मथुरायाः विख्यातः सन्तः, ‘प्रेममन्दिर’ निर्माणकर्ता च।2017 – कुँवर-नारायणः – सम्मानितः हिन्दी-कविः।2020 – सौमित्र-चटर्जी – प्रसिद्धः बाङ्ग्ला-अभिनेता।2021 – बाबासाहेब् पुरन्दरः – मराठी-इतिहासकारः, नाटककारः, साहित्यकारः च।

महत्त्वपूर्ण दिवसाःराष्ट्रिय-पुस्तक-दिवसः (सप्ताहः)।नवजात-शिशु-दिवसः (सप्ताहः)।झारखण्ड-स्थापनादिवसः।

हिन्दुस्थान समाचार / Dheeraj Maithani