Enter your Email Address to subscribe to our newsletters

15 नवम्बरमासः (हि.स.) 1875 तमे वर्षे झारखण्डस्य राँची–जनपदस्य उलीहातु–ग्रामे भगवानः बिर्सा मुन्डा इत्यस्य जन्म अभवत्। सः भारतस्य प्रख्यातः जननायकः, स्वातन्त्र्यसैनिकः आदिवासीजनानाम् आन्दोलनस्य च अग्रदूतः आसीत्।
बिरसा-मुंडा इत्यनेन ब्रिटिश-शासनस्य भूमिस्वामित्व-प्रथायाः विरुद्धम् आदिवासी-समाजं संयोज्य महद् आन्दोलनं संचालितम्, यत् इतिहासे “उलगुलानम्” (महाआन्दोलनम्) इति प्रसिद्धम्। अस्य आन्दोलनस्य फलरूपेण न केवलम् औपनिवेशिक-शासनाय आह्वानं प्रदत्तम्, अपि तु आदिवासी-स्वाभिमानस्य अधिकार-चेतनां च जागरूकता प्रदर्शिता।
तस्य अद्वितीय-योगदानस्य बलिदानस्य च सम्मानार्थं भारत-सर्वकारः 15 नवम्बरमासे “जनजातीय-गौरव-दिवसः” इति घोषितवती। अस्मिन् दिवसे सम्पूर्णदेशे आदिवासी-समुदायानां संस्कृति:, संघर्षः, योगदानम् इत्यादीनि स्मर्यन्ते।
एवमेव 15 नवम्बर 2000 तमे दिवसे एव बिर्स-मुन्डस्य जयन्त्याः अवसररे झारखण्ड-राज्यस्य गठनं कृतम्। अतः अयं दिवसः झारखण्डवासिभ्यः द्बिगुण-गौरवस्य घउत्सवस्य च प्रतीकः — एकस्मिन् भागे महानायकस्य बिर्स-मुन्डस्य जयन्ती, अपरस्मिन् भागे राज्य-स्थापनादिवसः।
“अबुआ दिसुम, अबुआ राज” (अस्माकं देशः, अस्माकं राज्यं) — एषः बिर्स-मुन्डस्य निनादः अद्यापि झारखण्डस्य परिचय-चिह्नम् आत्मगौरवस्य च प्रतीकः अस्ति।
महत्त्वपूर्णः घटनाचक्रः
1830 – समाज-सुधारकः राजा राममोहनरायः इङ्ग्लैण्डदेशं प्रतिगतः।1920 – जिनेवायां राष्ट्रसंघस्य प्रथमसभा आयोजिताऽभूत्।1936 – नाजी-जर्मनी-जापानदेशयोः मध्ये कोमिण्टर्न्-विरोधि-सन्धिः हस्ताक्षरिता।1947 – विश्वस्वास्थ्य-सङ्गठनं संयुक्तराष्ट्रस्य विशिष्ट-अभिकरणं बभूव।1949 – महात्मा-गान्धेः हत्यायाः दोषिणौ नाथूरामगोड्से नारायणदत्तात्रेयआप्टे च दण्डितौ।1955 – पोलैण्ड-युगोस्लाविययोः मध्ये व्यापार-सन्धिः हस्ताक्षरिता।1961 – संयुक्तराष्ट्रेण परमाणु-अस्त्राणां निषेधः कृतः।1988 – पी.एल्.ओ. अध्यक्षेण यासिर् अराफात् इत्यनेन फिलिस्तीनः स्वतन्त्र-राष्ट्ररूपेण घोषितः।1989 – कराची-नगरे वकार्-यूनुस् सचिन्-तेंदुलकरश्च प्रथमवारं टेस्ट्-क्रिकेट्-अभिनयम् अकुरुताम्।1998 – अमेरिकाध्यक्षेन बिल् क्लिण्टन् इत्यनेन भारत-पाकिस्तानादेशयोः एशियायी-यात्रा निरस्ता कृता।2000 – फिजिदेशे तख्तापलटनम् अवैधं घोषितम्।2000 – झारखण्डः भारतस्य 28 तमं राज्यं बभूव।2001 – अल्-कायिदायाः आश्रमे परमाणु-विस्फोटक निर्माणं सम्बद्धाः पत्राः प्राप्ताः।2003 – इस्ताम्बुल्-नगरे यहूदीय-प्रार्थनालयस्य समीपे विस्फोटने 16 जनाः मृताः, 150 आहताः।2004 – ऑस्ट्रेलियादेशस्य नामकरणस्य द्विशती-वर्षगांठः आचरणम्।2004 – अमरीकदेशस्य विदेशमन्त्रिणा कोलिन् पावेल् इत्यनेन पदत्यागः कृतः।2007 – चिलीदेशे 7.7 तीव्रतायाः भूकम्पः प्राप्तः।2007 – एरियाना–5 रॉकेट् ब्रिटन्-ब्राजील्-दूरसञ्चार-उपग्रहौ अन्तरिक्षे निवेशितवान्।2008 – भारतीय-रिजर्व्-बैङ्क्-पूर्व-गवर्नरः वि. वेणुगोपाल-रेड्डी संयुक्तराष्ट्रस्य टास्क्-फोर्स् मध्ये नियुक्तः।2008 – योगेन्द्र-मकबाल इत्यनेन “राष्ट्रिय-बहुजन-काँग्रेस्” इति नूतना पार्टी निर्मिता।2012 – शी जिन्-पिङ् चीनस्य कम्युनिस्ट्-पार्ट्याः महासचिवः अभवत्।
जन्मानि
1866 – कार्नेलिया सोराबजी – भारतस्य प्रथमा महिला-बैरिस्टर्।1875 – बिर्सा मुन्डा – प्रसिद्धः स्वातन्त्र्यसैनिकः आदिवासी-नायकः।1902 – ऐ.एस्. कृष्णमूर्तिराव – भारतीय-राष्ट्रिय-काँग्रेस्-राजनीतिज्ञः।1922 – टी.एस्. मिश्रः – असमराज्यस्य पूर्वराज्यपालः।1937 – रमेशचन्द्रशाः – विख्यात हिन्दी-उपन्यासकारः, नाटककारः, निबन्धकारः, समालोचकः च।1950 – अश्विनी कुमारः – सी.बी.आई. संस्थायाः पूर्व-निर्देशकः।1964 – पङ्कज् चौधरी – भारतस्य षोडश-लोकसभायाः सांसदः।1979 – सुमराय-टेटे – भारतस्य महिला-राष्ट्रिय-हॉकी-दले सदस्याऽभूत्।1986 – ज्योति-प्रकाश-निराला – ‘अशोकचक्रेण’ सम्मानितः भारतीय-वायुसैन्य-गरुड्-कमाण्डो।1986 – सानिया मिर्जा – विख्यात भारतीय टेनिस्-क्रीडिका।
निधनानि
1937 – जयशङ्कर-प्रसादः – विख्यातः हिन्दी-साहित्यकारः।1938 – महात्मा हंसराजः – पंजाबस्य प्रसिद्धः आर्य-समाजी-सुधारकः, शिक्षाविद् च।1961 – बंकिम् मुखर्जी – भारतस्य प्रथमः कम्युनिस्ट्-विधायकः।1981 – कमलाबाई-होसपेट – महाराष्ट्रस्य सामाजिक-कार्यकर्त्री।1982 – विनोबा-भावे – विख्यातः सामाजिक-सेवी।1996 – आर.सी. प्रसादसिंहः – ख्यातः कविः, कथाकारः, एकाङ्किकारः च।2013 – कृपालु-महाराजः – मथुरायाः विख्यातः सन्तः, ‘प्रेममन्दिर’ निर्माणकर्ता च।2017 – कुँवर-नारायणः – सम्मानितः हिन्दी-कविः।2020 – सौमित्र-चटर्जी – प्रसिद्धः बाङ्ग्ला-अभिनेता।2021 – बाबासाहेब् पुरन्दरः – मराठी-इतिहासकारः, नाटककारः, साहित्यकारः च।
महत्त्वपूर्ण दिवसाःराष्ट्रिय-पुस्तक-दिवसः (सप्ताहः)।नवजात-शिशु-दिवसः (सप्ताहः)।झारखण्ड-स्थापनादिवसः।
हिन्दुस्थान समाचार / Dheeraj Maithani