Enter your Email Address to subscribe to our newsletters



नवदेहली, 14 नवंबरमासः (हि.स.)।
देशस्य प्रथमप्रधानमन्त्रिणः पण्डितजवाहरलालनेहरोः १३६-म् जयंतीसमये कांग्रेसदलाध्यक्षः मल्लिकार्जुनः खरगे, कांग्रेससंसदीयदलाध्यक्ष्या सोनियागान्धी, कांग्रेसमहासचिवः के.सी. वेणुगोपालः तथा बहवः वरिष्ठनेतारः तस्य समाधिस्थलम् आगत्य पुष्पाञ्जलिं समर्पितवन्तः। शान्तिवने कांग्रेसनेतारः कार्यकर्तारश्च प्रातःकालादेव आगच्छन्ति स्म, कतारबद्धाः सन्तः नेहरोः प्रति नमनं कुर्वन्तः। कार्यकर्तृभिः समाधौ पुष्पाणि समर्पितानि।
कांग्रेसाध्यक्षेन मल्लिकार्जुनखरगेन स्वस्य एक्स-पटले नेहरूः राष्ट्रनिर्माता इति अभिधायोक्तम्। खरगेन उक्तम्— नेहरुणा लोकतन्त्रस्य आधुनिकसंस्थापनानां च दृढा नीवं निर्मिता, देशः च वैज्ञानिकचिन्तनस्य उन्नतेः मार्गे अनयत्। खरगेन बालदिवसस्य अवसरम् अपि बालकेभ्यः शुभकामनाः दत्ताः।
लोकसभायां विपक्षनेता राहुलगान्धिना एक्स-पटले उक्तम्— पण्डितजवाहरलालनेहरुणा दूरदर्शिनि साहसपूर्णे नेतृत्वेन स्वातन्त्र्योत्तरभारते लोकतान्त्रिकमूल्यानाम् आधारशिला निहिता। कांग्रेसमहासचिवा प्रियंकागान्धी वाड्रा अपि स्वस्य एक्स-पटले अवदत्— पण्डितनेहरू देशस्य कोट्यः जनतान् एव भारतमाता इति मन्यन्ते स्म। सा नेहरूम् समावेशकस्य प्रगतिशीलस्य भारतनिर्माणकर्तारम् अभ्यनन्दत्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani