Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 14 नवंबरमासः (हि.स.)। जम्मू-कश्मीर-राज्यस्य बडगाम-जनपदे उपचुनावस्य मतगणना शुक्रवासरे प्रातः ८ वादने आरब्धा। अधिकारीभिः अवदत् यत् एषा मतगणना १७ उम्मीदवारानां भाग्यनिर्णयाय बडगामस्य सर्वकारी-उच्चतर-माध्यमिकविद्यालये आयोज्यते। मतदानस्य सुचारु-सञ्चालनाय सर्वे व्यवस्था सम्पूर्णतया कृताः।
मङ्गलवासरे आयोज्ये उपनिर्वाचने ५० प्रतिशतात् अधिका मतदाता: स्वमताधिकारं प्रयोगितवन्तः। अन्तिममतप्रतिशतं ५०.०१ प्रतिशतं आसीत्। बडगामविधानसभा-क्षेत्रे प्रायः १.२६ लक्षं पञ्जीकृतमतदाता: आसीत्। गतवर्षे विधानसभा-चुनावे बडगाम् च गांदरबल् च आसनम् जित्वा मुख्यमंत्री उमर अब्दुल्ला द्वारा आसने रिक्तां कृत्वा अस्मिन विधानसभा-क्षेत्रे उपचुनावः आवश्यकः जातः। उमर अब्दुल्ला स्वकुल-गढं गांदरबल् चयनितवन्तः।
अस्मिन् आसने १७ प्रत्याषीनां प्रतिस्पर्धायाम् उपस्थितिः भवन्ति। तेषु सत्तारूढ-नेशनल्-कॉन्फ्रेन्स्-स्य आगा सैयद महमूदः पीडीपी (लपीपुल्स डेमोक्रेटिक पार्टी) इत्यस्य आगा मुंतज़िरः प्रति तीव्रं प्रतिस्पर्धां प्राप्नोति। द्वयोः शिया-नेतृभ्यः अपि अन्ये प्रमुखाः उम्मीदवाराः भाजपायाः सैयद मोहसिनः, अवामी इत्तेहाद्-पार्टी-स्य नजीर अहमद खानः, आम आदमी-पार्टी-स्य दीबा खानः च स्वतंत्र-प्रत्याशी मुंतज़िर मोहिउद्दीनः च सम्मिलिताः।
हिन्दुस्थान समाचार / Dheeraj Maithani