बिहारे अद्य प्रातः अष्टवादने मतगणना आरभ्यते
पटना, 14 नवंबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनम् २०२५ इत्यस्य परिणामः अद्य आगमिष्यति। विधानसभा‍याः कुलम् २४३ उपवेशनस्थानानि कृते द्वौ चरणौ निर्वृत्तौ जातौ इति जनादेशे सर्वेषां दृष्टिः अस्ति। अस्य वारस्य आहत्य २,६१६ अभ्यर्थिभिः निर्वाचनस्य भा
894ce05b248ac1f5ec3a8bb2f689cd15_466427821.jpg


पटना, 14 नवंबरमासः (हि.स.)।

बिहारविधानसभानिर्वाचनम् २०२५ इत्यस्य परिणामः अद्य आगमिष्यति। विधानसभा‍याः कुलम् २४३ उपवेशनस्थानानि कृते द्वौ चरणौ निर्वृत्तौ जातौ इति जनादेशे सर्वेषां दृष्टिः अस्ति। अस्य वारस्य आहत्य २,६१६ अभ्यर्थिभिः निर्वाचनस्य भाग्यं परीक्षितम्। राज्यस्य ३८ जनपदेभ्यः निर्मितेषु ४६ केन्द्रेषु प्रातः अष्टवादने मतगणना प्रारभ्यते। प्रथमतः डाक–मतपत्राणां गणना भविष्यति। तस्याः अर्ध–घण्टानन्तरं ई–वी–एम् (इलेक्ट्रॉनिक–मतयन्त्र) मतानां गणना आरभ्यते। भारतनिर्वाचन–आयोगेन स्वतन्त्रनिष्पक्षमतगणनायाः निमित्तं सुरक्षाकठोरव्यवस्थाः कृताः। मतगणना–प्रक्रिया पारदर्शिका कृता। बिहारस्य मुख्यनिर्वाचन–अधिकारी–कार्यालयेन उक्तम् यत् मतगणना भारतनिर्वाचन–आयोगस्य निर्देशानुसारं भविष्यति। मतगणनाकेन्द्रेषु सुरक्षापारदर्शितानिश्चयार्थं कठोरः प्रोटोकॉल् निश्चितः। मतगणना–स्थले कश्चन अपि जनः मोबाइलदूरभाषं न नयितुं शक्नोति। मतगणना–लप्रक्रियायाः सी–सी–टी–वी तथा वीडियोग्रहणेन निरीक्षणं भविष्यति। अस्मिन् काले नियन्त्रणकक्षः सक्रियः भविष्यति। राज्ये आहत्य २४३ मतगणनाप्रेक्षकाः नियुक्ताः।

ई–वी–एम् मतानां गणनायै प्रत्येकं मतगणना–मण्डपं १५ उपवेशन–पीठिकाभिः संयोजितम्। १४ पीठिकासु ई–वी–एम् गणना भविष्यति। एकस्यां पीठिकायां सहायक–निर्वाचन–अधिकारी कर्तव्यं करिष्यति। सर्वेषु मतगणना–केन्द्रेषु त्रिस्तरीया सुरक्षा–व्यवस्था कृता। प्रथमवेष्टने केन्द्रीय–अर्धसैनिक–बलाः, द्वितीय–वेष्टने बिहारसैन्यपुलिस्, तृतीय–वेष्टने जिल–आरक्षक–दलः नियुक्तः।

प्रायः सर्वेषु एग्जिट्–पोल्स् इत्येषु भारतीय–जनता–पक्ष–नीतः राष्ट्रीय–जनतान्त्रिक–गठबन्धनः (राजग) महत्सफलम् अवाप्स्यति इति पूर्वानुमानं कृतम्। उक्तं यत् राजगः प्रचण्ड–बहुमतान्वितः पुनरपि सरकारं निर्मातुं शक्नुयात्। बिहार राज्ये मुख्यमन्त्रिणः नीतिश–कुमार–नेतृत्वे राजगे जनता–दल्–यूनाइटेड्, भाजपा, लोक–जनशक्ति–पक्ष (रामविलास), हिन्दुस्तान–अवामी–मोर्चा, राष्ट्रीय–लोक–मोर्चा च अन्तर्भवन्ति। राजगस्य मुख्यस्पर्धा कांग्रेस–नीतः महागठबन्धनस्य सह अस्ति। एषः निर्वाचनः महागठबन्धने अन्तर्भूते पूर्वमुख्यमन्त्रिणः लालू–प्रसाद–यादवस्य राष्ट्रीय–जनता–दलस्य (राजद) नेता तेजस्वी–यादवस्य राजनीतिक–भविष्यं अपि निश्चितुं करिष्यति। तेजस्वी, लालू–राबडी–देव्याः अपत्यं स्तः। तेजस्व्याः माता राबडी अपि मुख्यमन्त्री अभवत्।

अस्य वारस्य निर्वाचनस्य उच्च–मतदान–प्रतिशतं (६७.१३%) राजनीतिक–समीकरणानि जटिलानी कृतवान्। विश्लेषकानां मतम् यत् महिलाः युवानश्च अस्मिन् वारि निर्णायकं भूमिकां वहन्ति। मुख्य–निर्वाचन–अधिकारी उक्तवान् यत् रात्रेः विरामपर्यन्तं परिणामानां औपचारिक–घोषणा भविष्यति। बिहारस्य ३८ जनपदेभ्यः सर्वाधिकम् पटना–जिले १४ विधानसभा–उपवेशनस्थानानि सन्ति। पटना–जिलाधिकारी त्यागराजन् ई.எस्.एम् उक्तवान् यत् मतगणनायाः सर्वाः तयारीः पूर्णाः। सः उक्तवान् यत् पटना–जिलस्य मोकामा–उपवेशनस्थानस्य परिणामः प्रथमं, दीघा–उपवेशनस्थानस्य परिणामः अन्त्यं भविष्यति। पटना–स्थाने ए.एन्. महाविद्यालये मतगणना–केन्द्रं निर्मितम्।

बिहार–निर्वाचन–आयोगस्य अनुशारेण, पटना–जिलस्य १४ उपवेशनस्थानानां कृते ए.एन्. महाविद्यालयं केंद्रं कृतम्। पूर्वी–चंपारण–जिले १२ उपवेशनस्थानानि विद्यन्ते। एतेषां सर्वेषां कृते टीचर्–ट्रेनिंग्–कॉलेज् मोतिहारी–स्थले व्यवस्था कृता। अत्र मधुबन, सुगौली, नरकटिया, चिरैया, ढाका, रक्सौल् इत्यादि उपवेशनस्थानानां गणना भविष्यति। केसरिया, हरसिद्धि, पिपरा, कल्याणपुर, मोतिहारी, गोविन्दगंज इत्येतासां गणना एम्.एस्.एस्. महाविद्यालये भविष्यति।

पश्चिमीचंपारणस्य नवजनपदस्य उपवेशनस्थानानि सन्ति। चनपटिया, बेतिया, सिकटा, बेतिया–वाल्मीकिनगर, बगहा, रामनगरं, नौतनं, लौरिया, नरकटियागंज–उपवेशनस्थानानां कृते बेतिया–मार्केटिंग्–यार्ड् मध्ये मतगणना–केन्द्रं निर्मितम्। सीतामढी–जनपदस्य अष्ट–उपवेशनस्थानानां कृते सीतामढी–इंजीनियरिंग्–कॉलेज् मध्ये केन्द्रं स्थापितम्। अत्र रुन्नीसैदपुर, बेलसण्ड, रीगा, बथनाहा, सुरसण्ड, परिहार, बाजपट्टी, सीतामढी–उपवेशनस्थानानां गणना भविष्यति।

शिवहरजनपदस्य शिवहर–उपवेशनस्थानस्य कृते नगरभवनं मतगणनाकेन्द्रत्वेन नियुक्तम्। मधुबनी–जनपदस्य दश–उपवेशनस्थानानां कृते आर्.के. महाविद्यालयः केन्द्रत्वेन स्थापितः। एतानि उपवेशनस्थानानि—फुलपरास्, लौकहा, झंझारपुर, हरलाखी, बेनीपट्टी, खजौली, बाबूबरही, बिस्फी, राजनगर, मधुबनी। सुपौल–स्थस्य बी.एस्.एस्. महाविद्यालये पञ्च–उपवेशनस्थानानां केन्द्रं निर्मितम्—निर्मली, छातापुर, त्रिवेणीगंज, सुपौल, पिपरा। अररिया–जनपदे षट्–उपवेशनस्थानानां—नरपतगंज, अररिया, जोकीहाट, रानीगंज, सिकटी, फारबिसगंज—कृते बाजार–समितौ केन्द्रं कृतम्।

किशनगंजजनपदे चत्वारि उपवेशनस्थानानि—ठाकुरगंज, किशनगंज, कोचाधामन, बहादुरगंज—एतेषां कृते किशनगंज–बाजार–समितौ केन्द्रं निर्मितम्। पूर्णिया–जनपदस्य सप्त–उपवेशनस्थानानां—रुपौली, धमदाहा, बनमनखी, अमौर—कृते पूर्णिया–महाविद्यालयः केन्द्रम्। त्रयाणां—बैसी, पूर्णिया, कस्बा—कृते बिहार–बोर्ड्–रीजनल्–ऑफिस् मध्ये केन्द्रम्। कटिहार–जिलस्य सप्त–उपवेशनस्थानानां—बलरामपुर, कटिहार, प्राणपुर, कदवा, कोढ़ा, बरारी, मनिहारी—कृते बाजार–समितिः गणनास्थलम्।

मधेपुरा–जनपदस्य चत्वारि उपवेशनस्थानानि—सिंहेश्वर, मधेपुरा, आलमनगर, बिहारीगंज—कृते विश्वविद्यालयस्य उत्तर–परिसरे केन्द्रम्। सहरसा–जिले चत्वारि उपवेशनस्थानानि सन्ति। महिषी, सोनबरसा—एतयोः गणना रमेश–झा–महिला–महाविद्यालये भविष्यति। सहरसा–उपवेशनस्थानस्य गणनायै बालक–विद्यालयः केन्द्रम्। सिमरी–बख्तियारपुर–उपवेशनस्थानस्य गणना जिलाबालिकाविद्यालये भविष्यति।

दरभंगा–जनपदस्य दश–उपवेशनस्थानानां—बेनीपुर, अलीनगर, कुशेश्वर, गौड़ाबौराम, दरभंगा–ग्रामीण, जाले, केवटी, हायाघाट, दरभंगा, बहादुरपुर—कृते बाजार–समितिः केन्द्रम्। मुजफ्फरपुर–जिलस्यैकादश–उपवेशनस्थानानि—बोचहां, सकरा, कुढ़नी, मुजफ्फरपुर, कांटी, बरूराज, पारू, साहेबगंज, गायघाट, औराई, मीनापुर—एतेषां कृते भी बाजार–समिति–मुजफ्फरपुरे केन्द्रम्। गोपालगंज–जनपदे षट्–उपवेशनस्थानानि—बैकुंठपुर, कुचायकोट, गोपालगंज, हथुआ, भोरे, बरौली—कृते टीचर–ट्रेनिंग्–कॉलेज् केन्द्रम्।

सीवान–जिले डी.ए.वी. महाविद्यालये दरौली, रघुनाथपुर, सीवान, बड़हरिया, दरौंदा—एतेषां कृते केन्द्रम्। अतिरिक्त–केन्द्रं डी.ए.वी. हाई–स्कूले। अत्र जीरादेई, महाराजगंज, गोरियाकोठी—एतेषां गणना। सारण–जिले दश–उपवेशनस्थानानि—सोनपुर, गड़खा, छपरा, एकमा, मांझी, तरैया, बनियापुर, मढ़ौरा, परसा, अमनौर—छपरा–बाजार–समितौ गणना भविष्यति। वैशाली–जनपदे द्वौ केन्द्रौ—राघोपुर, पातेपुर, हाजीपुर—आई.टी.आई. बालक–हाजीपुरे; वैशाली, राजापाकड़, महुआ, महनार, लालगंज—राजनारायणपुर–महाविद्यालये।

समस्तीपुरजनपदस्य दश–उपवेशनस्थानानि—कल्याणपुर, समस्तीपुर, वारिसनगर, उजियारपुर, मोहिउद्दीननगर, हसनपुर, रोसड़ा, विभूतिपुर, सरायरंजन, मोरवा—एतेषां कृते समस्तीपुर–महाविद्यालयः केन्द्रम्। बेगूसराय–जिलस्य सप्त–उपवेशनस्थानानि—बछवाड़ा, तेघड़ा, मटिहानी, बखरी, चेरिया–बरियारपुर, साहेबपुर–कमाल, बेगूसराय—बाजार–समितौ केन्द्रम्। खगड़िया–जिलस्य चत्वारि उपवेशनस्थानानि—अलौली, परबत्ता, बेलदौर, खगड़िया—एतेषां कृते खगड़िया–बाजार–समिति–केन्द्रम्।

भागलपुर–जनपदे सप्त–उपवेशनस्थानानां कृते द्वौ केन्द्रौ—गोपालपुर, सुल्तानगंज, बिहपुर—आई.टी.आई. बालिका–भागलपुरे; कहलगांव, भागलपुर, नाथनगर, पीरपैंती—पॉलिटेक्निक–भागलपुरे। बांकाजनपदस्य पञ्च–उपवेशनस्थानानि—बांका, कटोरिया, बेलहर, अमरपुर, धौरेया—पी.बी.एस्. महाविद्यालये। मुंगेर–जनपदस्य मुंगेर, तारापुर, जमालपुर—एतेषां गणना आर्.डी.–एण्ड–डी.जे. महाविद्यालये। लखीसराय–जिलस्य द्वौ उपवेशनस्थानौ—सूर्यगढ़ा, लखीसराय—पॉलिटेक्निक–लखीसरायम्। शेखपुरा–जिलस्य शेखपुरा, बरबीघा—नवोदय–विद्यालये गणना।

नालंदा जनपदस्य उपवेशनस्थानानि—बिहारशरीफ, राजगीर, इस्लामपुर, हरनौत, नालंदा, अस्थावां, हिलसा—एतेषां गणना नालंदा–महाविद्यालये। भोजपुर–जनपदे सप्त–उपवेशनस्थानानि—बड़हरा, आरा, आगिआंव, तरारी, शाहपुर, जगदीशपुर, संदेश—बाजार–समिति–आरे केन्द्रम्। बक्सर–जनपदस्य चत्वारि उपवेशनस्थानानि—ब्रह्मपुर, राजपुर, डुमरांव, बक्सर—वेयर–हाउस–गोदाम–बक्सर–स्थले केन्द्रम्।

कैमूर–जनपदस्य चत्वारि उपवेशनस्थानानि—मोहनिया, चैनपुर, रामगढ़, भभुआ—बाजार–समिति–मोहनिया–केन्द्रम्। रोहतास–जनपदस्य सप्त–उपवेशनस्थानानि—करगहर, दिनारा, नोखा, काराकाट, डेहरी, सासाराम, चेनारी—सासाराम–बाजार–समितौ। अरवल–जिलस्य अरवल, कुर्था—फतेहपुर–सन्डा–महाविद्यालये। जहानाबाद–जनपदस्य घोसी, जहानाबाद, मखदूमपुर—एस्.एस्. महाविद्यालये। औरंगाबाद–जनपदे षट्–उपवेशनस्थानानि—रफीगंज, औरंगाबाद, गोह, कुटुम्बा, नबीनगर, ओबरा—ए.एस्. सिन्हा–महाविद्यालये केन्द्रम्।

गयाजनपदे दश–उपवेशनस्थानानां कृते द्वौ केन्द्रौ—गुरुआ, टिकारी, बेलागंज, वजीरगंज, गया–टाउन—गया–महाविद्यालये; इमामगंज, अतरी, बाराचट्टी, बोध–गया, शेरघाटी—गया–बाजार–समितौ। नवादा–जनपदस्य पञ्च–उपवेशनस्थानानि—हिसुआ, नवादा, वारिसलीगंज, गोविंदपुर, रजौली—कन्हाईलाल–महाविद्यालये। जमुई–जिले चत्वारि उपवेशनस्थानानि—झाझा, चकाई, जमुई, सिकन्दरा—के.के.एम्. महाविद्यालये।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता